SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ कल्प.सुबो- आणीए) क्षत्रियाण्याः (वासिहसगुत्ताए) वाशिष्टसगोत्रायाः (कुञ्छिसि गम्भत्ताए) कुक्षौ गर्भतया संहरणादेव्या०२ (साहरावित्तए) मोचयितुं, तथा-(जेविअ णं से तिसलाए खत्तिआणीए गन्भे) योऽपि च तस्याः त्रिश-शःमू.२१ लायाः क्षत्रियाण्याः गर्भः पुत्रिकारूपः (तंपिअ णं देवाणंदाए माहणीए)तं अपि देवानन्दायाः ब्राह्मण्याः ॥३०॥ S(जालंधरसगुत्ताए) जालन्धरसगोत्रायाः (कुच्छिसि गम्भत्ताए) कुक्षौ गर्भतया (साहरावित्तए) मोचयितुं, (तिकट्ठ) इति कृत्वा (एवं संपेहेइ) एवं-पूर्वोक्तं विचारयति (संपेहित्ता) विचार्य च (हरिणेगमेसिं) हरिनैगमेषिनामकं (पाइत्ताणीआहिवई) पदातिकटकाधिपति (देवं सद्दावेइ) देवं आकारयति, (सद्दावित्ता) आकार्य (एवं वयासी) एवं इन्द्रः अवादीत् ॥ (२०)॥ किं तदित्याह-(एवं खलु देवाणुप्पिआ!) एवं निश्च | येन हे हरिनैगमेषिन् ! (न एअंभूअं) न एतद्भूतं (न एअं भव्वं ) न एतत् भवति (न एअं भविस्सं) न एतत् भविष्यति (जन्नं अरिहंता वा) यत् अर्हन्तो वा (चक्कवहि वा) चक्रधरा वा (बलदेवा वा) बलदेवा वा (वासुदेवा) वासुदेवा वा (अंतकुलेसु वा) अन्त्यकुलेषु वा (पंतकुलेसु चा) प्रान्ता:-अधमाचाराः तेषां कुलेषु वा (तुच्छकुलेसु वा) तुच्छा:-अल्पकुटुम्बास्तेषां कुलेषु वा (दरिद्दकुलेसु वा) दरिद्रा:निर्धनास्तेषां कुलेषु वा (किविणकुलेसु वा) कृपणा:-अदातारस्तेषां कुलेषु वा (भिक्खागकुलेसु वा) ॥३०॥ भिक्षाकाः-चारणादयः तेषां कुलेषु वा (माहणकुलेसु वा)ब्राह्मणानां कुलेषु वा (आयाइंसु वा) आगताः अतीतकाले (आयाइंति वा) आगच्छन्ति वर्तमानकाले (आयाइस्संति वा) आगमिष्यन्ति अनागतकाले, Jan Education Intematon For Private Personel Use Only
SR No.600078
Book TitleSubodhikakhya vruttiyutama
Original Sutra AuthorVinayvijay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1923
Total Pages412
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy