________________
कल्प.सुबो- आणीए) क्षत्रियाण्याः (वासिहसगुत्ताए) वाशिष्टसगोत्रायाः (कुञ्छिसि गम्भत्ताए) कुक्षौ गर्भतया संहरणादेव्या०२ (साहरावित्तए) मोचयितुं, तथा-(जेविअ णं से तिसलाए खत्तिआणीए गन्भे) योऽपि च तस्याः त्रिश-शःमू.२१
लायाः क्षत्रियाण्याः गर्भः पुत्रिकारूपः (तंपिअ णं देवाणंदाए माहणीए)तं अपि देवानन्दायाः ब्राह्मण्याः ॥३०॥
S(जालंधरसगुत्ताए) जालन्धरसगोत्रायाः (कुच्छिसि गम्भत्ताए) कुक्षौ गर्भतया (साहरावित्तए) मोचयितुं, (तिकट्ठ) इति कृत्वा (एवं संपेहेइ) एवं-पूर्वोक्तं विचारयति (संपेहित्ता) विचार्य च (हरिणेगमेसिं) हरिनैगमेषिनामकं (पाइत्ताणीआहिवई) पदातिकटकाधिपति (देवं सद्दावेइ) देवं आकारयति, (सद्दावित्ता) आकार्य (एवं वयासी) एवं इन्द्रः अवादीत् ॥ (२०)॥ किं तदित्याह-(एवं खलु देवाणुप्पिआ!) एवं निश्च | येन हे हरिनैगमेषिन् ! (न एअंभूअं) न एतद्भूतं (न एअं भव्वं ) न एतत् भवति (न एअं भविस्सं) न एतत् भविष्यति (जन्नं अरिहंता वा) यत् अर्हन्तो वा (चक्कवहि वा) चक्रधरा वा (बलदेवा वा) बलदेवा वा (वासुदेवा) वासुदेवा वा (अंतकुलेसु वा) अन्त्यकुलेषु वा (पंतकुलेसु चा) प्रान्ता:-अधमाचाराः तेषां कुलेषु वा (तुच्छकुलेसु वा) तुच्छा:-अल्पकुटुम्बास्तेषां कुलेषु वा (दरिद्दकुलेसु वा) दरिद्रा:निर्धनास्तेषां कुलेषु वा (किविणकुलेसु वा) कृपणा:-अदातारस्तेषां कुलेषु वा (भिक्खागकुलेसु वा)
॥३०॥ भिक्षाकाः-चारणादयः तेषां कुलेषु वा (माहणकुलेसु वा)ब्राह्मणानां कुलेषु वा (आयाइंसु वा) आगताः अतीतकाले (आयाइंति वा) आगच्छन्ति वर्तमानकाले (आयाइस्संति वा) आगमिष्यन्ति अनागतकाले,
Jan Education Intematon
For Private
Personel Use Only