________________
(खत्तियकुलेसु वा) क्षत्रियकुलेषु वा (हरिवंसकुलेसु वा ) हरिवंशकुलेषु वा (अन्नयरेसु वा ) अन्यतरेषु वा (तहप्पगारेसु) तथाप्रकारेषु (विसुद्धजाइकुलवंसेसु) विशुद्ध जातिकुले यत्र इदृशेषु वंशेषु (जाव रज्ज-18 सिरिं) यावत् राज्यश्रियं (कारेमाणे ) कुर्वत्सु (पालेमाणे) पालयत्सु च ( साहरावित्तए.) मोचयितुं इन्द्राणां एषः आचारः, (तं सेयं खलु ममवि) ततः श्रेयः खलु युक्तमेतन्ममापि (समणं भगवं महावीरंका श्रमणं भगवन्तं महावीरं ( चरमतित्थयरं) चरमतीर्थकरं (पुव्वतित्थयरनिद्दिढ) पूर्वतीर्थकरैर्निर्दिष्टं
(माहणकुंडगामाओ नयराओ) ब्राह्मणकुण्डग्रामात् नगरात् ( उसभदत्तस्स माहणस्स) ऋषभदत्तस्य ब्राह्म-1 शाणस्य (भारियाए) भार्यायाः ( देवाणंदाए माहणीए) देवानन्दायाः ब्राह्मण्याः (जालंधरसगोत्ताए)
जालन्धरसगोत्रायाः (कुच्छिओ) कुक्षेमध्यात् (खत्तिअकुंडग्गामे नयरे) क्षत्रियकुण्डग्रामे नगरे (नायाशाणं खत्तिआणं) ज्ञातानां-श्रीऋषभस्वामिवंश्यानां क्षत्रियविशेषाणां मध्ये (सिद्धत्थस्स खत्तिअस्स) सिद्धाशर्थस्य क्षत्रियस्य (कासवगुत्तस्म) काश्यपगोत्रस्य (भारियाए)भार्यायाः (तिसलाए) त्रिशलायाः (खत्ति
| १ अत्राह कश्चित् यत् अनेन पूर्वतीर्थकरैर्महावीरस्य गर्भापहारः कल्याणकतया प्रतिपादित इति, तत् अभिनिवेशमहिमानमेव गमयति, । यतोऽत्र मोचनार्थकेन संहरणेनान्वयः श्रेयःशब्दस्य, पूर्वतीर्थकर इत्यादीनि तु श्रीवीरविभोर्विशेषणानि प्रागनेकशः प्रतिपादितानि, २ संहरणार्हताज्ञापनाय, सिद्धार्थस्य नृपत्वं नानेन हन्यते, 'रजेण रटेण' मित्याधुक्तेः 'चिच्चा रजं चिच्चा रद्ध'मित्याद्युक्तेः 'स्फीतमपहाय राज्य'मित्युक्तेश्च न कल्पिता नृपतिता
-
Jain Education in
For Private & Personel Use Only
naw.jainelibrary.org