________________
कल्प.सुबो
व्या० १
॥३१॥
(बलदेवा वा) बलदेवा वा (वासुदेवा वा) वासुदेवा वा (अंतकुलेसु वा) अन्त्यकुलेषु वा (पंतकुलेसुवा) श्रीवीरागप्रान्तकुलेषु वा (तुच्छकुलेसु वा)तुच्छकुलेषु वा (दरिद्दकुलेसु वा) दरिद्रकुलेषु वा (भिक्खागकुलेसुवा) भिक्षा- मनं संहरचरकुलेषु वा (किविणकुलेसु वा) कृपणकुलेषु वा (माहणकुलेसु वा) ब्राह्मणकुलेषु वा (आयाइंसु वा) णाचार:मू. आगता वा (आयाइंति वा) आगच्छन्ति वा (आयाइस्संति वा) आगमिष्यन्ति वा ( कुञ्छिसि) कुक्षौ २३-२४ (गन्भत्ताए) गर्भतया ( वक्कमिंसु वा ) उत्पन्ना वा (वक्कमंति वा) उत्पद्यन्ते वा (वक्कमिस्संति वा) उत्पत्स्यन्ते वा (नो चेव णं) परं नैव (जोणीजम्मणनिक्खमणेणं) योनिमार्गेण जन्मनिमित्तं निष्क्रमणेन कृत्वा (निक्खमिंसु वा) निष्क्रान्ता वा (निक्खमंति वा) निष्क्रामन्ति वा (निक्खमिस्संति वा) निष्क्रमिष्यन्ति वा ॥(२२)। (अयं |च णं) अयं प्रत्यक्षः (समणे भगवं महावीरे) श्रमणो भगवान् महावीरः (जंबुद्दीवे दीवे) जंबूद्वीपे द्वीपे (भारहे। वासे) भरतक्षेत्रे (माहणकुंडग्गामे नयरे) ब्राह्मणकुण्डग्रामे नगरे (उसभदत्तस्स माहणस्स) ऋषभदत्तस्य ब्राह्मणस्य (कोडालसगुत्तस्स) कोडालसगोत्रस्य ( भारियाए) भार्यायाः (देवाणंदाए माहणीए) देवानन्दायाः ब्राह्मण्याः ( जालंधरसगुत्ताए ) जालन्धरसगोत्रायाः (कुञ्छिसि गम्भत्ताए वकंते ) कुक्षौ गर्भतया उत्पन्नः॥ (२३)॥ | (तं जीअमेयं) तस्मात् आचार एषः (तीअपच्चुप्पन्नमणागयाणं) अतीतवर्तमानानागतानां (सक्काणं देविंदाणं देवरायाणं) शक्राणां देवेन्द्राणां देवराजानां (अरिहंते भगवंते ) अहंतो भगवतः ( तहप्पगारे-18
॥३१॥
Jain Education
Mona
For Private & Personel Use Only
www.jainelibrary.org