SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ कल्प. सुबो व्या० २ ॥ २८ ॥ Jain Education In | परिणयनार्थं तत्रागतेन विशाखनन्दिनाम्ना पितृव्यपुत्रेण हसितः सन् कुपितस्तां धेनुं शृङ्गयोर्गृहीत्वा आकाशे भ्रमितवान्, निदानं चैवं कृतवान्- यदनेन उग्रतपसा भवान्तरे भूयिष्ठवीर्यो भूयासं, ततो मृत्वा सप्तदशे भवे महाशु उत्कृष्टस्थितिः सुरः ततश्च्युतः अष्टादशे भवे पोतनपुरे स्वपुत्रीकामुकस्य प्रजापते राज्ञो मृगावत्याः पुत्र्याः पत्न्याश्च कुक्षौ चतुरशीतिलक्षवर्षायुस्त्रिष्पृष्टनामा वासुदेवः, तत्र वाल्येऽपि प्रतिवासुदेवशालिक्षेत्रविकारिणं सिंहं विमुक्तशस्त्रः कराभ्यां विदारितवान् क्रमेण च वासुदेवत्वं प्राप्तः, एकदा च शय्यापालकं आदिष्टवान्- पर्दस्मासु निद्राणेषु एते गायना गीतगानान्निवारणीयाः, तेन च गीतरसासक्तेन वासुदेवे निद्राणेऽपि ते न निवारिताः, ततः क्षणात् प्रतिबुद्धेन वासुदेवेन आः पाप ! मदाज्ञापालनादपि तव गीतश्रवणं प्रियं लभख तर्हि तत्फलं इत्युक्त्वा तत्कर्णयोस्तप्तं त्रपु क्षिप्तवान् तेन च कर्णयोः कीलकप्रक्षेपकारणं कर्मोपार्जितवान् एवं च कृतानेकदुष्कर्मा ततो मृत्वा एकोनविंशे भवे सप्तमनरके नारकतया उत्पन्नः, ततो निर्गत्य विंशतितमे भवे सिंहस्ततो मृत्वा एकविंशतितमे भवे चतुर्थनरके, ततो निर्गत्य बहून् भवान् भ्रान्त्वा द्वात्रिंशे भवे मनुष्यत्वं प्राप्योपार्जितशुभकर्मा त्रयोविंशे भवे मूकायां राजधान्यां धनञ्जयस्य राज्ञो धारिण्या देव्याः कुक्षौ चतुरशीतिलक्षपूर्वायुः प्रियमित्रनामा चक्रवर्त्ती बभूव, स च पोहिलाचार्यसमीपे दीक्षां गृहीत्वा वर्षकोटिं यावत् परि १ जिनभवात् प्राक् षष्ठे भवे पोट्टिलकुमार : मृतश्च सहस्रारेऽभूदिति समवाये, उक्तभवग्रहणं विना हि नान्यद्भवग्रहणं षष्ठं श्रूयते भगवत इत्येतदेव षष्ठभवग्रह्णतया व्याख्यातमिति वाक्यार्थमनवबुध्य यथारुचि कथनं खाद्यानां न मतिमतां मान्यं, नहि भवद्वयेन कल्याणकालि संगतिरुचिता For Private & Personal Use Only श्रीवीरस्य २७ भवाः १५ २० २४ ॥ २८ ॥ Mw.jainelibrary.org
SR No.600078
Book TitleSubodhikakhya vruttiyutama
Original Sutra AuthorVinayvijay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1923
Total Pages412
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy