________________
व्या०
ङ्मुखः मोवाच-विरताः अहं तु विन। भवदर्शने एवोक्तो भो कपिल! याच नारोगोश्रीव
कल्प.सुबो- कीया एव निर्ग्रन्थाः, ततो यदि नीरोगो भवामि तदैकं वैयावृत्यकरं शिष्यं करोमीति, क्रमेण च नीरोगोश्रीवीरस्य
जातः, एकदा कपिलनामा राजपुत्रो देशनां निशम्य प्रतिबुद्धो मरीचिना प्रोक्तो-भो कपिल ! याहि साधुस-II २७ भवाः
समीपे चारित्रं गृहाण, तदा कपिलेन प्रोक्तं-खामिन् ! भवदर्शने एव व्रतं ग्रहिष्यामि, तदा मरीचिरुवाच-भो। ॥२७॥
कपिल! श्रमणास्त्रिदण्डविरताः अहं तु त्रिदण्डवानित्यादि सर्व खरूपं कथितं, तथापि स बहुलकमों चारि-1 पत्रपराङ्मुखः प्रोवाच-किं भवदर्शने सर्वथा धर्मो नास्ति ?, तदा मरीचिना एष मम योग्यः शिष्य इति | ISIविचिन्त्य उक्तं-कविला इत्थंपि इहयंपि' कपिल ! जैनमार्गेऽपि धर्मोऽस्ति मम मार्गेऽपि विद्यते, तत् श्रुत्वा च |
कपिलस्तत्पाबें प्रवजितः, मरीचिरपि अनेन उत्सूत्रवचनेन कोटाकोटिसागरप्रमाणं संसारं उपोजयामास, यत्तु किरणावलीकारेण प्रोक्तं 'कविला इत्थंपि इहयंपीति' वचनं उत्सूत्रमिश्रितमिति, तदुत्सूत्रभाषिणां नियमाद-1 नन्तः संसार इति खमतस्थापनरसिकतयेति ज्ञेयं, इदं हि तन्मतं-उत्सूत्रभाषिणस्तावनियमादनन्तः एव संसारः18 स्यात्, यदि च इदं मरीचिवचनमुत्सूत्रमित्युच्यते तदा अस्यापि अनन्तः संसारः प्रसज्यते न चासो सम्पनस्तदिदं उत्सूत्रमिश्रितमिति, तच्चायुक्तं, उत्सूत्रभाषिणां अनन्त एव संसार इति नियमाभावात्, श्रीभ-1 गवत्यादिबहुग्रन्थानुसारेण उत्सूत्रभाषिशिरोमणेजमालिनिलवस्थापि परिमितभवत्वदर्शनात्, न चोर
॥२७॥ मिश्रत्वकथनेऽपि अस्य मरीचिवचनस्य उत्सूत्रत्वं अपगच्छति, विषमिश्रितान्नस्यापि विषत्वमेवेत्यलं|
अजितः, मरीचिया' कपिल ! जना , तदा मरीचिना तथापि स बहुलकावाच भो ।
२५
Jan Education
For Private Personal use only
O
mjainelibrary.org