SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ अहंदाधु त्पत्तिविचारः मू. १६-१८ कल्प.सुबो त्ति पूर्वभववैरिसुरानीतहरिवर्षक्षेत्रयुगलं तस्य वंशो हरिवंशस्तत्कुलेषु (अन्नयरेसु वा) अन्यतरेषु वा (तहव्या०२प्पगारेसु विसुद्धजाइकुलवंसेसु) विशुद्ध जातिकुले यत्र एवंविधेषु वंशेषु, तत्र जाति:-मातृपक्षः कुलं- पितृपक्षः, इदृशेषु कुलेषु (आयाइंसु वा) आगता अतीतकाले (आयाइंति वा) आगच्छन्ति वर्तमानकाले| ॥२३॥ (आयाइस्संति वा ) आगमिष्यन्ति अनागतकाले, न तु पूर्वोक्तेषु ॥ (१७)॥ तर्हि भगवान् कथं उत्पन्न ? | इत्याह-(अत्थि पुण एसेवि भावे) अस्ति पुनः एषोऽपि भावो-भवितव्यताख्यः (लोगच्छेरयभूए) लोके आश्चर्यभूतः (अणंताहिं उस्सप्पिणीओसप्पिणीहिं) अनन्तासु उत्सपिण्यवसप्पिणीषु (विइफताहिं समुप्पजह) व्यतिक्रान्तासु इदृशः कश्चित्पदार्थ उत्पद्यते, तत्रास्यां अवसपिण्यां इदृशानि दश आश्चर्याणि जातानि, यथा उवसग्ग १ गम्भहरणं २ इत्थीतित्थं ३ अभाविआ परिसा ४ । कण्हस्स अवरकंका ५ अवयरणं चंदसूराणं ६॥१॥ हरिवंसकुलुप्पत्ती ७ चमरुप्पाओ ८ अ अट्ठसय सिद्धा ९ । अस्संजयाण पूआ १० दसवि अणतेण कालेणं ॥२॥ व्याख्या-उवसग्ग'त्ति उपसर्गा-उपद्रवाः, ते हि श्रीवीरवामिनः छमस्थावस्थायां अग्रे वक्ष्यमाणा बहवोऽभवन, किञ्च-अस्य भगवतः केवल्यवस्थायां अपि वप्रभावप्रशमितसर्वोपद्रवस्यापि खशिष्याभासेन गोशालकमात्रेणापि उपद्रवः कृतः, तथाहि एकदा श्रीवीरो विहरन् श्रावस्त्यां समवसृतः, गोशालकोऽपि जिनोऽहं इति लोके ख्यापयन् तत्रागतः, ततोद्वौ जिनौ श्रावस्त्यां वर्तेतेइति लोके प्रसिद्धिर्जाता, तां श्रुत्वा श्रीगौतमेन भगवान् पृष्टः-खामिन् ! कोऽसौ द्वितीयो जिन इति खं ख्यापयति, श्रीभगवानुवाच PERSSESeeeeeeeeeeeee686080 ॥२३॥ Jain Education in LOL For Private & Personel Use Only INISjainelibrary.org
SR No.600078
Book TitleSubodhikakhya vruttiyutama
Original Sutra AuthorVinayvijay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1923
Total Pages412
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy