SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ कल्प.सबो- अन्यत्र साङ्कीर्ण्यपीडितः शशकस्तत्र आगत्य स्थितः, गात्रं कण्डूयित्वा च पादं मुश्चन् शशकं दृष्ट्वा तद्दयया शक्रस्तवः व्यासाई दिनद्वयं तथैव पादं स्थापितवान् , उपशान्ते च दावानले सर्वेषु जीवेषु स्वस्थानं गतेषु विलगितपादो सू.१५मेघ झदिति भूमौ पतितस्ततो दिनत्रयं क्षुधया तृषा च पीडितः कृपापरः शतवर्ष आयुः परिपाल्योत्र श्रेणिकधा-13 कुमारकथा ॥२१॥ रिण्योः पुत्रत्वेन जातस्त्वं, ततो भो मेघ! तदानी तिर्यग्भवेऽपि स्वया धर्मार्थ तत्कष्टं सोढं तर्हि जगद्वन्द्यसा धूनां चरणैर्घट्यमानः किं दूयसे ?, इत्याद्युपदेशेन भगवता धर्मे स्थिरीकृतोऽवातजातिस्मरणो नेत्रे विमुच्यान्यत्सर्वे शरीरं मया व्युत्सृष्टं इमं भिग्रहं कृतवान्, क्रमात निरतिचारं चारित्रमाराध्यान्ते मासिकी संले-| खनां कृत्वा विजयविमाने सुरोऽभवत्, ततश्च्युतो महाविदेहे सेत्स्यति, इति श्रीमेघकुमारकथा । PRE Neasesasrastrasexastsasterasnastananastraresaseasesastrasesasarastrashan इति महोपाध्यायश्रीकीर्तिविजयगणिशिष्योपाध्यायश्रीविनयविजयगणिविरचितायां कल्पसुबोधिकायां प्रथमं व्याख्यानं समाप्तम् । RSERSTRASSERSERERSPARSERSenses RSREIRRRSURSS PASLASN ।॥ २१ ॥ Jain Education intemeideal For Private & Personel Use Only www.jainelibrary.org
SR No.600078
Book TitleSubodhikakhya vruttiyutama
Original Sutra AuthorVinayvijay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1923
Total Pages412
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy