________________
सौमनस्य-तुष्टचित्तत्वं प्राप्तः (हरिसवसविसप्पमाणहिअए) हर्षवशेन विसर्पत् हृदयं यस्य सः, प्रमुदितचित्तप्रारभारेणैव (धाराहयकयंबसुरहिकुसुमत्ति) धाराहतं यत्कदम्बस्य सुरभिकुसुमं तद्वत् (चंचुमालइअत्ति) रोमाश्चितः, अत एव (ऊससिअरोमकूवेत्ति) उच्छितरोमकूपः, तथा (विअसिअवरकमलाणणनयणेत्ति) विकसितं वरं-प्रधानं यत्कमलं तद्वत् आननं-मुखं नयने च यस्य स तथा, प्रमोदपूरितत्वात् (पयलिअत्ति) प्रचलितानि-भगवद्दर्शनेन अधिकसम्भ्रमवत्त्वात् कम्पितानि (वरकडगत्ति) वराणि कटकानि-कङ्कणानि (तुडिअत्ति) त्रुटिताश्च-बाहुरक्षकाः 'बहिरखा' इति लोके (केऊरत्ति) केयूराणि च-अङ्गदानि 'बाजूबन्ध' इति लोके (मउडकुंडलत्ति) मुकुटं कुण्डले च प्रसिद्धे, एतानि प्रचलितानि यस्य स तथा, (हारविरायंतवच्छेत्ति) हारेण विराजमान हृदयं यस्य स तथा, ततो विशेषणसमासः, (पालंबपलंबमाणत्ति) प्रलम्बमानं यत्मालम्बो-| झुम्बनकं (घोलंतभूसणधरेत्ति) दोलायमानानि भूषणानि च तानि धरति यः स तथा (ससंभमंति) सादरं रतुरिअं चवलं सुरिंदे सीहासणाओ अब्भुढेइत्ति) त्वरितं-सौत्सुक्यं चपलं-कायचापल्योपेतं एवं यथा| स्यात् तथा सुरेन्द्रः सिंहासनादभ्युत्तिष्ठति (अन्भुद्वित्तत्ति) अभ्युत्थाय यावत् (पादपीढाओ पचोरुहइत्ति) यत्र पादौ स्थाप्यते तत्पादपीठं कथ्यते तस्मात्प्रत्यवतरति (पञ्चोरुहित्तत्ति) प्रत्यवतीर्य च पादुके अवमुश्चति, किंविशिष्टे ते ? (वेरुलिअत्ति) वैय-मरकतं नाम नीलरत्नं (वरिहरिदृअंजणत्ति) वरिष्ठे-प्रधाने रिष्ठअञ्जननानी श्यामरत्ने, एतै रत्नैः कृत्वा (निउणोवचिअत्ति) निपुणेन शिल्पिना रचिते इव, पुन: किंवि० ।
कल्प. सु. ४
Jain Education International
For Private & Personal Use Only
now.iainelibrary.org