SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ कल्प. सुबो व्या० १ ॥ १८ ॥ Jain Education In यानि तन्त्र्यादीनि तेषां तत्र (तंतीतलतालत्ति ) तत्री - वीणा तलतालाः - हस्तताला : ( तुडियत्ति ) त्रुटि - तानि - अन्यवादित्राणि ( घणमुगन्ति ) घनमृदङ्गो - मेघध्वनिमर्दलो, तथा (पडपडहवाइयरवेणंति) पटुपटहस्य यद्वादितं वादनं एतेषां महता शब्देन ( दिवाई भोग भोगाई भुञ्जमाणे विहरइ ) देवयोग्यान् भोगाई भोगान् भुञ्जानो विहरति ॥ ( १३ ) ॥ पुनः स किं कुर्वन्नित्याह - ( इमं च णंति ) इमं (केवलकप्पंति) सम्पूर्ण ( जंबुद्दीवं दीवंति ) जम्बूद्वीपं द्वीपं ( विउलेणंति) विपुलेन विस्तीर्णेन (ओहिणत्ति ) अवधिना (आभोएमाणे आभोएमाणे विहरइत्ति) अवलोकयन् अवलोकयन् विहरति आस्ते इति सम्बन्धः (तत्थ णं समणं भगवं महावीरेत्ति) तत्र समये श्रमणं भगवन्तं महावीरं (जंबुद्दीवे दीवेत्ति ) अस्मिन्नेव जम्बूद्वीपनानि द्वीपे ( भारहे वासेत्ति) भरतक्षेत्रे (दाहिणडभरहेत्ति ) दक्षिणार्धभरते ( माहणकुंडग्गामे नयरे ) ब्राह्मणकुण्डग्रामनामके नगरे ( उ सभदत्तस्सत्ति ) ऋषभदत्तस्य (माहणस्सत्ति) ब्राह्मणस्य, किंवि० : - ( कोडालसगुत्तस्सत्ति ) कोडालैः समानं गोत्रं यस्य स तथा, कोडालगोत्रस्येत्यर्थः ( भारिआए देवाणंदाए माहणीएत्ति) तस्य भार्याया देवानन्दाया ब्राह्मण्याः ( जालंधरसगुत्ताए) जालन्धरसगोत्रायाः ( कुच्छिसि गन्भत्ताए वतंति ) कुक्षौ गर्भतया उत्पन्नं ( पासइ पासित्ता ) | पश्यति दृष्ट्वा ( हट्ठतुट्ठचित्तमाणंदिए ) हृष्टः तुष्टः चित्तेन आनन्दितः ( दिएत्ति) हर्षधनेन समृद्धतां गतः ( परमाणदिएत्ति) अतीव समृद्धभावं गतः ( पीइमणे ) प्रीतिर्मनसि यस्य सः ( परमसोमणस्सिए ) परमं For Private & Personal Use Only वीरदर्शनं सू. १४ २० २५ ॥ १८ ॥ २८ jainelibrary.org
SR No.600078
Book TitleSubodhikakhya vruttiyutama
Original Sutra AuthorVinayvijay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1923
Total Pages412
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy