________________
मन्त्रिकल्पा वा तेषां (चउण्हं लोगपालाणंति) चतुर्णा लोकपालानां-सोम१यम २ वरुण ३ कुबेरा ४ भिधा-11 नानां (अट्ठण्हं अग्गमहिसीणं) अष्टानां अग्रमहिषीणां, ता हि पद्मा १शिवा २ शची ३ अञ्ज ४ अमला ५अप्सरो ६ नवमिका ७ रोहिणी ८ त्यभिधानाः, किंविशिष्टानां तासां?-(सपरिवाराणंति) सपरिवाराणां प्रत्येक षोडशसहस्रपरिवाराणां तथा (तिण्हं परिसाणंति) तिसृणां पर्षदां, बाह्य १ मध्यमा २ भ्यन्तराणां ३ (सत्तण्हं अणिआणंति) सप्तानां अनीकाना-सैन्यानां गन्धर्व १ नाटक २ अश्व ३गज ४ रथ५ सुभट ६वृषभ ७ संज्ञकानां, भवनपत्यादीनां वृषभस्थाने महिषा भवन्तीति ज्ञेयं, तथा (सत्तण्हं अणिआहिवईणंति) सप्तानां सेनापतीनां (चउण्हं चउरासीणं आयरक्खदेवसाहस्सीणंति) चतसृषु दिक्षु प्रत्येकं चतुरशीतिसहस्रमितानामात्मरक्षकदेवानां सर्वसङ्ख्यया च षत्रिंशत्सहस्राधिकलक्षत्रयमितानां (३३६०००) (अन्नसिं च बहणं सोहम्मकप्पवासीणं बेमाणिआणं देवाणं देवीण यत्ति) अन्येषांच बहूनां सौधर्मकल्पवासिनां वैमानिकानां देवानां देवीनां च (आहेवचंति ) अधिपतिकर्म-रक्षा इत्यर्थः (पोरेवचंति) अग्रगामित्वं (सामित्तंति ) नायकत्वं (भहितंति) भर्तृत्वं-पोषकत्वं (महत्तरगत्तंति ) गुरुतरत्वं (आणाईसरसेणावचंति) आज्ञया ईश्वरो यः सेनापतिः तत्त्वं, स्वसैन्यं प्रति अद्भुतं आज्ञाप्राधान्यं इत्यर्थः (कारेमाणेत्ति) कारयन् नियुक्तः (पालेमाणेत्ति ) पालयन स्वयमेव, पुनः किं कुर्वन् ?-( महयत्ति ) तत्र महतेति स्वेण इत्यनेन योज्यते, महता शब्देनेत्यर्थः, केषां इत्याह-(अहयत्ति) अविच्छिन्नं एवंविधं यत् (नगीअति ) नाटकं गीत-प्रसिद्धं ( वाइअत्ति) वादितानि
Cacheesesents&iseseeeeeeeeeeeeeee
Jain Educational
For Private
Personel Use Only
MHw.jainelibrary.org