SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ कल्प.सुबो- अम्बरतुल्यानि वस्त्राणि अम्बरवस्त्राणि तानि धरतीति अरजोऽम्बरवस्त्रधरः ( आलइअमालमउडेत्ति इन्द्रवर्णने व्या०१ आलगितौ-यथास्थानं परिहितौ मालामुकुटौ येन स तथा (नवत्ति ) नवाभ्यां इव (हेमत्ति) हेमसत्काभ्यांश कार्तिक (चारुत्ति) चारुभ्यां-मनोज्ञाभ्यां (चित्तत्ति ) चित्राभ्यां-चित्रकारिभ्यां (चवलकुंडलत्ति) चपलाभ्यां- कथा ॥१७॥ इतस्ततः कम्पमानाभ्यां, ईदृशाभ्यां कुण्डलाभ्यां (विलिहिजमाणगल्लेत्ति) विलिख्यमानौ गल्लौ यस्य स तथा ( महिड्डीएत्ति) महती ऋद्धि:-छत्रादिराजचिन्हरूपा यस्य स तथा (महज्जुइएत्ति) महती द्युतिःआभरणशरीरादिकान्तिर्यस्य स तथा (महब्बलेत्ति) महाबलः (महायसेत्ति) महायशाः (महाणुभावेत्ति) महान् अनुभावो-महिमा यस्य स तथा (महासुक्खेत्ति) महासुखः, पुनः किवि०१-(भासुरत्ति) भासुरंदेदीप्यमानं (बोंदित्ति) शरीरं यस्य स तथा, पुनः किंवि०१-(पलंबवणमालधरेत्ति) प्रलम्बा-आपादलम्बिनी वनमाला-पञ्चवर्णपुष्पमाला तां धरति यः स तथा, अथ स कुत्र वर्तते इत्याह-(सोहम्मे कप्पेत्ति) सौधर्मे कल्पे (सोहम्मवडिसए विमाणेत्ति) सौधर्मावतंसके विमाने ( सुहम्माए सभाएत्ति ) सुधर्मायां शसभायां (सकसि सीहासणंसित्ति) शक्र इति नामके सिंहासने, अथ स किं कुर्वन् विहरतीत्याह- (से २५ शणं तत्थ बत्तीसाए विमाणावाससयसाहस्सीणंति) स-इन्द्रस्तत्र-देवलोके द्वात्रिंशद्विमानावासशतसहस्राणां ॥१७ द्वात्रिंशल्लक्षविमानानां इत्यर्थः (चउरासीए सामाणिअसाहस्सीणंति ) चतुरशीतिसामानिकसहस्राणां, ते हि इन्द्रसमानऋद्धयः (तायत्तीसाए तायत्तीसगाणंति) त्रयस्त्रिंशत् त्रायस्त्रिंशाः, ते हि महत्तराः इन्द्रपूज्या २८ Jain Education For Private & Personel Use Only ww.jainelibrary.org
SR No.600078
Book TitleSubodhikakhya vruttiyutama
Original Sutra AuthorVinayvijay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1923
Total Pages412
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy