SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ तत्रागतः, एकं कार्तिकं विना सर्वोऽपि लोकस्तद्भक्तो जातः, तच ज्ञात्वा कार्तिकोपरि गैरिको रुष्टः, एकदा च राज्ञा निमन्त्रितोऽवदत्-यदि कार्तिकः परिवेषयति तदा तव गृहे पारणां करोमि, राज्ञा तथेति प्रतिपद्य कार्तिकायोंक्तं-यत्त्वं मद्गृहे गैरिकं भोजय, ततः कार्तिकेणोक्तं-राजन् ! भवदाज्ञया भोजयिष्यामि, ततः श्रेष्ठिना भोज्यमानो गैरिको धृष्टोऽसीति अङ्गुलिना नासिकांस्पृशंश्चेष्टांचकार, श्रेष्ठी दध्यो-यदि मया पूर्व दीक्षा II गृहीताऽभविष्यत्तदाऽयं न पराभविष्यदिति विचिन्त्यष्टिाधिकसहस्रेण वणिकपुत्रैः सह श्रीमुनिसुव्रतखा मिसमीपे चारित्रं गृहीत्वा द्वादशाङ्गी अधीत्य द्वादशवर्षपर्यायः सौधर्मेन्द्रोऽभूत्, गैरिकोऽपि निजधर्मतस्तद्वा॥ हनं ऐरावणोऽभवत्, ततः कार्तिकोऽयमिति ज्ञात्वा पलायमानं तं धृत्वा शक्रः शीर्ष आरूढः; स च शक्र-18 |भापनार्थ रूपद्वयं कृतवान्, शक्रोऽपि तथा, एवं रूपचतुष्टयं, शक्रोऽपि तथा, ततश्चावधिना ज्ञातवरूपस्तं तर्जितवान् तर्जितश्च स्वाभाविक रूपं चक्रे, इति कार्तिकश्रेष्ठिकथा ॥ 8 (सहस्सक्खेत्ति) मन्त्रिदेवपञ्चशत्या लोचनानि इन्द्र कार्यकराणीति इन्द्रसम्बन्धीन्येवेति सहस्राक्षः (मघवंति)। मघा-महामेघा वशे सन्त्यस्येति मघवान् ( पागसासणेत्ति ) पार्क-दैत्यं शास्ति-शिक्षयतीति पाकशासनः ( दाहिणड्डलोगाहिवइत्ति ) मेरोदक्षिणतो यल्लोकाध तस्याधिपतिः, उत्तरलोकार्धस्य ईशानस्वामिकत्वात् (एरावणवाहणेत्ति) ऐरावणवाहनः (सुरिंदेत्ति) सुराणां इन्द्रः-आहादकः ( बत्तीसविमाणसयसहस्साहिवइत्ति)द्वात्रिंशल्लक्षविमानाधिपतिः (अरयत्ति)अरजस्कानि-रजोरहितानि (अंबरवत्थधरेत्ति) स्वच्छतया in Education in For Private Personel Use Only www.jainelibrary.org
SR No.600078
Book TitleSubodhikakhya vruttiyutama
Original Sutra AuthorVinayvijay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1923
Total Pages412
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy