SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ कल्प. सुबो व्या० १ ॥ १६ ॥ Jain Education Int किमित्याह - ( एवमेअं देवाणुप्पिअत्ति) एवमेतत् देवानुप्रिये ! ( तहमेअं देवाणुप्पियत्ति ) तथैतदेवानु प्रिय ! यथा यथा भवद्भिरुक्तं ( अवितहमेअं देवाणुप्पियत्ति ) यथास्थितं एतद्देवानुप्रिय ! ( असंदिद्धमेअं देवाणुप्पियत्ति ) सन्देहरहितं एतद्देवानुप्रिय ! (इच्छिअमेअ देवाणुप्पियत्ति ) ईप्सितं एतद्देवानुप्रिय ! ( पडिच्छिअमेअ देवाणुप्पियन्ति ) प्रतीष्टं - युष्मन्मुखात् पतदेव गृहीतं देवानुप्रिय ! ( इच्छियपडिच्छिअमेअ देवाणुप्पियन्ति ) उभयधर्मोपेतं देवानुप्रिय ! ( सच्चे णं एस अट्ठेत्ति) सत्यः स एषोऽर्थः (से) अथ ( जयंति ) येन प्रकारेण इमं अर्थ ( तुन्भे वयहत्ति ) यूयं वदध ( इति कट्टु ) इति कृत्वा - इति भणित्वा ( ते सुमिणे सम्मं | पडिच्छइत्ति ) तान् खप्नान् सम्यग् अङ्गीकरोति (पडिच्छित्तत्ति) अङ्गीकृत्य (उसभदन्तेणं माहणेणं सद्धिंति ) ऋषभदत्तब्राह्मणेन सार्धं ( उरालाई माणुस्सगाइंति) उदारान् मानुष्यकान् (भोग भोगाइंति) भोगार्हा भोगा भोगभोगास्तान् भोगाई भोगान् (भुंजमाणा विहरह) भुञ्जाना विहरति (१२) ॥ (तेणं कालेति) तस्मिन् काले ( तेणं समएणंति) तस्मिन् समये म शक्रो विहरतीति सम्बन्धः, किंविशिष्टः ? - (सक्केत्ति) शक्रनामसिंहासनाधिष्ठाता ( देविदेत्ति ) देवानां इन्द्रः ( देवरायान्ति ) देवेषु राजा - कान्त्यादिगुणैः राजमानः ( वज्जपाणित्ति ) करधृवज्रः ( पुरंदरेति) दैत्यनगर विदारकः ( सयक्क उत्ति) शतं क्रतवः - श्राद्धपश्चमप्रतिमारूपा नियमविशेषा यस्य स शतक्रतुः, इदं हि कार्तिकश्रेष्ठिभवापेक्षया, तथाहि - पृथिवीभूषणनगरे प्रजापालो नाम राजा, कार्त्तिकनामा श्रेष्ठी, तेन श्राद्धप्रतिमानां शतं कृतं, ततः शतक्रतुरितिख्यातिः, एकदा च गैरिकपरिव्राजको मासोपवासी For Private & Personal Use Only स्वप्नोपबृंहा विनयः प्रतीच्छा इ न्द्रवर्णनं सू. १०-१३ २० २५ ॥ १६ ॥ २८ jainelibrary.org
SR No.600078
Book TitleSubodhikakhya vruttiyutama
Original Sutra AuthorVinayvijay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1923
Total Pages412
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy