SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ शाकटायन ७ वामन ८ विश्रान्त ९ बुद्धिसागर १० सरस्वतीकण्ठाभरण ११ विद्याधर १२ कलापक १३भीमसेन १४ शैव १५ गौड १६ नन्दि १७ जयोत्पल १८ मुष्टिव्याकरण १९ जयदेवाभिधानानि २०, (छंदेत्ति) छन्दःशास्त्रे (निरुत्तेत्ति ) पदभञ्जने व्युत्पत्तिरूपे टीकादौ इत्यर्थः (जोइसामयणेत्ति ) ज्योतिः-1 शास्त्रे ( अन्नेसु अ बहुमुत्ति) एषु पूर्वोक्तेषु अन्येषु च बहुषु (बंभण्णएसुत्ति) ब्राह्मणहितेषु शास्त्रेषु ( परिब्वायएसुत्ति) परिव्राजकसम्बन्धिषु (नएस) नयेषु-आचारशास्त्रेषु (सुपरिनिहिए यावि भविस्सइत्ति) अतिनिपुणो भविष्यतीति योगः (९)॥ (तं उराला णं तुमे देवाणुप्पिए ! सुमिणा दिहा) तस्मात् कारणात् उदाराः त्वया हे देवानुप्रिये! स्वमा दृष्टाः (जाव आरुग्गतुहिदीहाउमंगल्लकारगा मंति) यावत् आरो-II ग्यतुष्टिदीर्घायु:कल्याणमङ्गलानां कारकाः (तुमे देवाणुप्पिए सुमिणा दिहत्ति) त्वया हे देवानुप्रिये ! स्वमा दृष्टाः (इतिकट्ठत्ति) इतिकृत्वा ( भुजो भुजो अणुवूहइत्ति) भूयो भूयो-वारं वारं अनुहयति-अनु.| मोदयति (१०)॥ (तए णं सा देवाणंदा माहणीति) ततः सा देवानन्दा ब्राह्मणी (उसभदत्तस्स माहणस्स अंतिए) ऋषभदत्तस्य ब्राह्मणस्य पार्श्वे (एयमढे सुचत्ति) इमं अर्थं श्रुत्वा (निसम्मत्ति) चेतसा अवधार्य (हहतुट्ठजावहिययत्ति) हृष्टा तुष्टा यावत् हर्षपूर्णहृदया (करयलपरिग्गहियं दसनहं सिरसावत्तं मत्थए 8|अंजलिं कट्ठ) करतलाभ्यां कृतं दश नखा मिलिताः यत्र तं, शिरसि आवर्ती यत्र तं, इदृशं मस्तके करस-1 म्पुटं कृत्वा ( उसभदत्तं माहणं) ऋषभदत्तं ब्राह्मणं ( एवं वयासी) ततः सा देवानन्दा एवं अवादीत् (११) Jain Education intela For Private Personel Use Only neiorary.org
SR No.600078
Book TitleSubodhikakhya vruttiyutama
Original Sutra AuthorVinayvijay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1923
Total Pages412
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy