SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ कल्प.सुबोव्या०१ ॥१९॥ (मिसिमिसिंतत्ति) देदीप्यमानानि (मणिरयणमंडिआउत्ति) मणयः-चन्द्रकान्तादयः रत्नानि-कर्केतनादीनि तैर्मण्डिते (पाउआओ ओमुअइत्ति) इदृश्यौ पादुके अवमुञ्चति (ओमुइत्तत्ति) अवमुच्य (एगसा-IST डिअं उत्तरासंगं करेइ, करित्तत्ति) एकपटं उत्तरासङ्गं करोति, तत् कृत्वा च (अञ्जलिमउलिअग्गहत्थेत्ति) अञ्जलिकरणेन मुकुलीकृतौ-योजितौ अग्रहस्तौ येन स तथाभूतः (तित्थयराभिमुहे सत्तट्ट पयाई अणुगच्छइत्ति) सप्ताष्ट पदानि तीर्थकराभिमुखोऽनुगच्छति (अणुगच्छित्तत्ति) तथा कृत्वा (वामं जाणुं अंचेइत्ति) वामं जानु उत्पाटयति-भूमौ अलग्नं स्थापयति (अंचित्तत्ति) तथा संस्थाप्य (दाहिणं जाणुं धरणितलंसित्ति) दक्षिणं जानुं धरणीतले (साहडत्ति) निवेश्य (तिक्खुत्तोत्ति) वारत्रयं (मुद्धाणं धरणितलंसि निवेसेइत्ति) मस्तकं धरणीतले निवेशयति (निवेसित्ता) तथा कृत्वा (इसिं पञ्चुन्नमइत्ति) इंषत् प्रत्युन्नमति-उत्तरार्धेन ऊों भवतीत्यर्थः (पसुन्नमित्तत्ति) ऊर्तीभूय (कडगतुडिअथंभिआओ भुआओ साहरइत्ति) कटकत्रुटिका:-कङ्कणबाहुरक्षकास्ताभिः स्तम्भिते भुजे वालयति (साहरित्तत्ति) वालयित्वा (करयलपरिग्गहिअं दसनहति) करतलपरिगृहीतं-हस्तसम्पुटघटितं दश नखाः समुदिता यत्र स तथा तं (सिरसावत्तंति) शिरसि-मस्तके आवत्ते:प्रदक्षिणभ्रमणं यस्य एवंविधं (मत्थए अंजलिं कडुत्ति) मस्तके अञ्जलिं कृत्वा (एवं वयासीत्ति) एवं अवादीत्,SI १९॥ (१४) किं तदित्याह-(नमुऽत्थु णंति) णङ्कारःसर्वत्र वाक्यालङ्कारार्थः, नमोऽस्तु, केभ्यः?-(अरहंताणंति) अर्हयात्रिभुवनकृतपूजायोग्येभ्यः, रागद्वेषरूपकर्मवैरिहननात् 'अरिहन्ताणं' इति पाठः, रागद्वेषरूपकर्मबीजाभावेन Jain Education in For Private Personel Use Only ww.jainelibrary.org
SR No.600078
Book TitleSubodhikakhya vruttiyutama
Original Sutra AuthorVinayvijay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1923
Total Pages412
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy