SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ कल्प.सुबोव्या०१ ॥११॥ नामके नगरे (उसभदत्तस्स माहणस्सत्ति) ऋषभदत्तस्य ब्राह्मणस्य, किंविशिष्टस्य?-(कोडालसगुत्तस्सत्ति) १४खानदकोडालैः समानं गोत्रं यस्य स तथा तस्य, कोडालगोत्रस्येत्यर्थः (भारिआए देवाणंदाए माहणीएत्ति) तस्य शर्शनं सू. ४ भार्याया देवानन्दाया ब्राह्मण्याः (जालन्धरसगुत्ताएत्ति)जालन्धरसगोत्रायाः (पुव्वरत्तावरत्तकालसमयंसि) पूर्वरात्रापररात्रकालसमये मध्यरात्रे इत्यर्थः (हत्थुत्तराहिं नक्खत्तेणं) उत्तराफाल्गुनीनक्षत्रे (जोगमुवागएणंति) चन्द्रयोगं प्राप्ते सति, कया?-(आहारवऋतिएत्ति) आहागपक्रान्त्या-दिव्याहारत्यागेन (भववकंतिएत्ति)। दिव्यभवत्यागेन (सरीरवकंतिएत्ति) दिव्यशरीरत्यागेन (कुच्छिसि गब्भत्ताए वकंते) कुक्षौगर्भतया व्युक्रान्तः, अथ (समणे भगवं महावीरे ) यदा श्रमणो भगवान् महावीरः गर्भे उत्पन्नस्तदा (तिन्नाणोवगए आवि || होत्थत्ति) ज्ञानत्रयोपगत आसीत् (चइस्सामित्ति जाणइ ) ततः च्योष्ये इति जानाति, च्यवनभविष्यत्कालं जानातीत्यर्थः, (चयमाणे न याणइ ) च्यवमानो नो जानाति, एकसामयिकत्वात् (चुएमित्ति जाणइ)| च्युतोऽस्मीति च जानाति (३) तथा (जं रयणिं च णं समणे भगवं महावीरेत्ति) यस्यां रजन्यां श्रमणो भगवान् महावीरः (देवाणंदाए माहणीए) देवानन्दाया ब्राह्मण्याः(जालंधरसगुत्ताए)जालन्धरसगोत्रायाः (कुच्छिसि। गभत्ताए वक्रते) कुक्षी गर्भतया उत्पन्नः (तं रयणि च णं सा देवाणंदा माहणीति) तस्यां रजन्यां सा ॥११ ।। देवानन्दा ब्राह्मणी (सयणिज्जंसि)शयनीये-पल्यङ्के (सुत्तजागरत्ति)नातिनिद्रायन्ती नातिजाग्रती, अत एव | १ दशमदेवलोकाइक्षिणार्धभरतागतौ वक्रगतिमत्त्वेनानकसमयतायामपि देवलोकवियोगरूपं च्यवनमेकसामयिकमेव २९ Jain Education For Private & Personel Use Only KMjainelibrary.org
SR No.600078
Book TitleSubodhikakhya vruttiyutama
Original Sutra AuthorVinayvijay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1923
Total Pages412
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy