________________
(ओहिरमाणि २ त्ति) अल्पां निद्रां कुर्वती (इमेत्ति) इमान् (एयाख्वेत्ति) एतद्रूपान्-वक्ष्यमाणखरूपान् | (उरालेत्ति) उदारान-प्रशस्तान (कल्लाणेत्ति) कल्याणहेतून् (सिवेत्ति) शिवान-उपद्रवहरान् (धन्नेत्ति) धन्यान्-धनहेतून् ( मंगल्लेत्ति) मङ्गलकारकान् (सस्सिरीएत्ति) सश्रीकान् (चउद्दस महासुमिणे) ईदृशान् चतुर्दश महास्वप्नान् (पासित्ता णं पडिबुद्धत्ति) दृष्ट्वा जागरिता, (तंजहत्ति) तद्यथा-(गय १ वसह २ सीह३ अभिसे४ दाम ५ ससि ६ दिणयरं ७ अयं ८ कुंभं । पउमसर १० सागर ११ विमाणभवण १२ रयणुचय १३ सिहिं च १४॥१॥) हस्ती १ वृषभः २सिंहः ३ अभिषेकः श्रियाः सम्बन्धी ४ पुष्पमाला५ चन्द्रः६सूर्यः16 ७ ध्वजः ८ पूर्णकुम्भः ९ पद्मोपलक्षितं सरः१० समुद्रः ११ विमानं देवसम्बन्धि भवनं-गृहं, तत्र यः स्वर्गादवतरति तन्माता विमानं पश्यति यस्तु नरकादायाति तन्माता भवनमिति द्वयोरेकतरदर्शनाचतुर्दशैव स्वप्नाः १२ रत्नानां उच्चयो-राशिः१३ शिखी-निर्धूमोऽग्निः१४ (४)। (तएणं सा देवानंदा माहणी) ततः सा देवानन्दा ब्राह्मणी (इमेति) इमान् (एयारूवेत्ति) एतद्रूपान् (उरालेत्ति) उदारान्-प्रशस्तान् (जावत्ति) यावत्शब्देन पूर्वपाठोऽनुसरणीयः, (चउद्दस महासुमिणेत्ति) यथोक्तान् चतुर्दश महास्वप्नान् (पासित्ता णं पडिबुद्धा समाणीति) दृष्ट्वा जागरिता सती ( हत्ति) हृष्टा-विस्मयं प्राप्ता (तुहत्ति) संतोषं प्राप्ता (चित्तमाणंदिअत्ति) चित्तेन आनन्दिता (पीइमणत्ति) प्रीतिर्मनसि यस्याः सा तथा प्रीतियुक्तचित्ता (परमसोमणस्सिआ) परमं सौमनस्य-सन्तुष्टचित्तत्वं जातं यस्याः सा तथा (हरिसवसत्ति) हर्षवशेन (विसप्पमाणत्ति) विस्तारवत्
Jain Education
For Private Personel Use Only
rww.jainelibrary.org