SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ स्युः, न च तानि त्वयाऽपि तथोच्यन्ते, तस्माद्यथा पञ्चउत्तरासाढे इत्यत्र नक्षत्रसाम्यात् राज्याभिषेको मध्ये | पटकल्या कल्प.सुबो-स्यूर . व्या० गणितः परं कल्याणकानि तु 'अभीइछट्टे' इत्यनेन सह पश्चैव तथाऽत्रापि 'पश्चहत्थुत्तरे' इय॑त्र नक्षत्रसा- कनिरासः म्यात् गर्भापहारोमध्ये गणितः, परं कल्याणकानि तु 'साइणा परिनिव्वुडे' इत्यनेन सह पश्चैव, तथा श्रीआचाराङ्गटीकाप्रभृतिषु 'पञ्चहत्थुत्तरे' इत्यत्र पञ्च वस्तून्येव व्याख्यातानि, न तु कल्याणकानि। किश्च-श्रीहरिभद्रसूरिकृ-19 तयात्रापश्चाशकस्य अभयदेवसूरिकृतायां टीकायां अपि-आषाढशुद्धषष्ठयां गर्भसंक्रमः १ चैत्रशुद्धत्रयोदश्यां जन्म २ मार्गासितदशम्यां दीक्षा ३ वैशाखशुद्धदशम्यां केवलं ४ कार्तिकामावास्यायां मोक्षः ५ एवं श्रीवीरस्य पञ्च कल्याणकानि उक्तानि, अथ यदि षष्ठं स्यात्तदा तस्यापि दिन उक्तं स्यात् । अन्यच्च नीचैर्गोत्रविपाकरूपस्य अतिनिन्धस्य आश्चर्यरूपस्य गर्भापहारस्थापि कल्याणकत्वकथनं अनुचितं ॥ अथ "पश्चहत्थुत्तरे' इत्यत्र गर्भा १ ताश्च पञ्चसु स्थानेषु-गर्भाधानसंहरणजन्मदीक्षाज्ञानोत्पत्तिरूपेषु संवृत्ता इति प्रथमाङ्गे 'चवणाईणं छण्हं वत्थूण'ति कल्पचूणौ । मोच. नार्थत्वाभावादपहारस्यानेन संक्रमानर्थान्तरतामुक्त्वाऽप्यपहारस्य कल्याणकतया प्रथनं वक्तुः पृथुस्थूलबुद्धेरनुमापकं। कल्याणकानि वस्तुस्थानरूपाणि न तु वस्तुस्थानानि कल्याणकानीति तु सुबोधमेव २ महोत्सवार्थ वीरकल्याणकभणनप्रसंगे एतदुक्तेः षष्ठकल्याणकवर्णनमाकाशकुसुमकल्पं, जिनवल्लभात् प्राक् न केनापि च लेशतोऽपि तदुक्तं, जिनवल्लभश्च सूत्रोत्तीर्णवादीति जीवाभिगमप्रज्ञापनादौ मलयगिरयः, परेषामनु-II गतिरनाभोगिकी ३ गर्भापहारोऽशुभः गर्भसंक्रमस्तूत्तमकुले उत्तमः, विचार्यों भेदोऽनयोर्वावदूकैः, अपहारे हि आजन्ने वक्षो देवानन्दया, उत्तमकुलादुत्तमकुले संक्रमेऽपि पितृदयादिना स्पष्टैवाशुभता, Jain Education insaal For Private Personel Use Only Dainelibrary.org
SR No.600078
Book TitleSubodhikakhya vruttiyutama
Original Sutra AuthorVinayvijay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1923
Total Pages412
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy