________________
कल्प.सुबोव्या० ९ ॥१७९॥
उस्सेइमर संसेइम २ तंडल ३तुस ४तिल ५जवोदगा ६यामंसोवीर ८ सुद्धवियर्ड ९ अंबय १० अंबाडग ११
उत्सेदिमाकविलु १२॥१॥मउलिंग १३ दक्ख १४ दाडिम १५ खज्जुर १६ नालिकेर १७ कयर १८ बोरजलं १९। आमलगं २012 दिजलविचिंचापाणगाई २१ पढमंगभणिआइं॥२॥ एषु पूर्वाणि नव तु अत्रोक्तानि (वासावासं पज्जोसवियस्स)चतुर्मासधिसू.२५ स्थितस्य (चउत्थभत्तियस्स भिक्खुस्स) एकान्तरोपवासकारिणः भिक्षोः (कप्पति तओ पाणगाई पडिगाहित्तए) कल्पते त्रीणि पानकानि प्रतिग्रहीतुं (तंजहा) तद्यथा-(उसस्सेइमं संसेइमं चाउलोदगं) उत्खेदिमपिष्टादिभृतहस्तादिधावनजलं संखेदिम-यत्पर्णाद्युत्काल्य शीतोदकेन सिञ्च्यते तज्जलं, तण्डुलधावनजलं ॥ (वासावासं पज्जोसवियस्स) चतुर्मासकं स्थितस्य (छट्ठभत्तियस्स भिक्खुस्स) नित्यं षष्ठकारिणः भिक्षोः (कप्पंति तओ पाणगाइं पडिगाहित्तए) कल्पन्ते त्रीणि पानकानि प्रतिग्रहीतुं (तंजहा) तद्यथा-(तिलोदगं तुसोदगं जवोदगं वा) तिलोदकं-निस्त्वचिततिलधावनजलं तुषोदकं-बीह्यादितुषधावनजलं यवोदकं-यवधावनजलं ॥ (वासावासं पज्जोसवियस्स) चतुर्मासकं स्थितस्य (अट्ठमभत्तियरस भिक्खुस्स) नित्यं अष्टमकारिणः भिक्षोः (कप्पंति तओ पाणगाइं पडिगाहित्तए) कल्पन्ते त्रीणि पानकानि प्रतिग्रहीतुं (तंजहा) तद्यथा-(आयाम वा, सोवीरं वा, सुद्धवियडं वा ) आयामकः-अवश्रावणं सौवीरं-काधिक शुद्धविकटं-उष्णोदकं ॥ (वासा-1॥१७९॥ वासं पज्जोसवियस्स ) चतुर्मासकं स्थितस्य ( विकिट्ठभत्तियस्स भिक्खुस्स) अष्टमादुपरि तपःकारिणः भिक्षोः (कप्पइ एगे उसिणवियडे पडिगाहित्तए) कल्पते एक उष्णोदकं प्रतिग्रहीतुं (सेविय णं असित्थे २८
भत्तियस्स भिक्खुस्स) मत तज्जलं, तण्डुलधावनजला
स्वोदगं वा) तिलमाहितए) कल्पन्ते श्रीणि
Jain Education Interneta
For Private & Personel Use Only
www.jainelibrary.org