SearchBrowseAboutContactDonate
Page Preview
Page 377
Loading...
Download File
Download File
Page Text
________________ वा निक्खमित्तए वा पविसित्तए वा)तदा तस्य साधोः कल्पते द्वितीयवारं गृहस्थगृहे भक्तार्थ वा पानार्थं वा निष्क-गोचरचर्यामितुं वा प्रवेष्टुं वा ॥(२१)। (वासावासं पज्जोसवियस्स) चतुर्मासकं स्थितस्य (छट्ठभत्तियस्स भिक्खुस्स) नित्यंलानियमः षष्ठकारिणः भिक्षोः (कप्पंति दो गोअरकालागाहावइकुलं भत्ताए वा पाणाए वा निक्खमित्तए वा पविसित्तएस.२०-२४ वा) कल्पेतेह्रौ गोचरकालौ गृहस्थगृहे भक्तार्थ वा पानार्थ वा निष्क्रमितुं वा प्रवेष्टुं वा ॥(२२)॥(वासावासं पजोसवियस्स) चतुर्मासकं स्थितस्य ( अट्ठमभत्तियस्स भिक्खुस्स) नित्यं अष्टमकारिणः भिक्षोः (कप्पंति तओ गोअरकाला गाहावइकुलं भत्ताए वा पाणाए वा निक्खमित्तए वा पविसित्तए वा) कल्पन्ते त्रयो गोचरकालाः गृहस्थगृहे भक्तार्थ वा पानार्थं वा निष्क्रमितुं वा प्रवेष्टुं वा ॥(२३)। (वासावासं पज्जोसवियस्स) चतुर्मासक |स्थितस्य (विगिहभत्तियस्स भिक्खुस्स कप्पति सत्वेऽवि गोअरकाला गाहावइकुलं भत्ताए वा पाणाए वा निक्खमित्तए वा पविसित्तए वा) नित्यं अष्टमादपरि तपःकारिणः भिक्षोः कल्पन्ते सर्वेऽपि गोचरकाला: गृहस्थगृहे भक्तार्थ वा पानार्थ वा निष्क्रमितुं वा प्रवेष्टुं वा, यदा इच्छा भवति तदा भिक्षते, न तु प्रातहीतमेव धारयेत्, सञ्चयजीवसंसक्तिसाघ्राणादिदोषसम्भवात् ॥ (२४)॥ एवमाहारविधिमुक्त्वा पानकविधिमाह-(वासावासं पज्जोसवियस्स) चतुर्मासकं स्थितस्य (निचभत्तियस्स भिक्खुस्स) नित्यं एकाशनकारिणः भिक्षोः (कप्पंति सबा पाणगाई पडिगाहित्तए) कल्पते सवाणि पानकानि प्रतिग्रहीतुं, सवोणि च आचाराडोक्तानि एकविंशतिः, अत्र वक्ष्यमाणानि नव वा, तत्राचाराङ्गोक्तानि इमानि Jain Education anal For Private & Personal Use Only TOLww.jainelibrary.org
SR No.600078
Book TitleSubodhikakhya vruttiyutama
Original Sutra AuthorVinayvijay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1923
Total Pages412
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy