________________
अद्यतनसाधुखाचार्य| खपर्युषणा
ण जे इमे अज्जत्ताए समणा निग्गंथा विहरंति ) तथा ये इमे अद्यकालीना आर्यतया वा व्रतस्थविरत्वेन वर्त मानाः श्रमणा निग्रन्थाः विहरन्ति (एएऽविअणं वासाणं जाव पज्जोसर्विति) ते अपि च वर्षाकालस्य यावत् पर्युषणां कुर्वन्ति ॥(६)॥ (जहा गं.जे इमे अज्जत्ताए समणा निग्गंथा) यथा ये इमे अद्यतनकाले श्रमणा निग्रन्थाः (वासाणं सवीसइराए मासे विइकते) वर्षाकालस्य विंशतिदिनयुते मासे व्यतिक्रान्ते ( वासावासं पज्जोसवेंति ) पर्युषणां कुर्वन्ति (तहा णं अम्हंपि आयरिआ उवज्झाया वासाणं जाव पजोसविंति) तथा अस्माकमपि आचार्या उपाध्यायाश्च वर्षाकालस्य यावत् पर्युषणां कुर्वन्ति ॥(७)।। (जहा णं अम्हंपि आयरिया उवज्झाया वासाणं जाव पज्जोसविंति) यथा अस्माकं आचार्या उपाध्यायाश्च यावत् पर्युषणां कुर्वन्ति (तहा णं अम्हेवि वासाणं सवीसइराए मासे विइक्कते) तथा वयमपि वर्षाकालस्य विंशत्या दिनैयुते मासे व्यतिक्रान्ते (वासावासं पजोसवेमो) पर्युषणां कुर्मः, (अंतरावि य से कप्पइ ) अर्वागपि तत् पर्युषणाकरणं कल्पते (नो से कप्पइ तंरयणि उवाइणावित्तए) परंन कल्पते तांरात्रिं-भाद्रशुक्लपश्चमीरात्रिं अतिक्रमयितुम् ॥(८)
तत्र परि-सामस्त्येन उषणं-वसनं पर्युषणा, सा द्वेधा-गृहस्थैः ज्ञाता अज्ञाता च, तत्र गृहस्थैः अज्ञाता यस्यां वर्षायोग्यपीठफलकादौ प्राप्ते कल्पोक्तद्रव्यक्षेत्रकालभावस्थापना क्रियते, सा चाषाढपूर्णिमायां, योग्यक्षेत्रा
१ उत्कृष्टत भाषाढपूर्णिमायामेव पर्युषणाकरणात् , तथा च वसनपर्युषणाया वार्षिकपर्युषणा न भिन्नदिने इति वदन्निरस्तो वादी, एवमभिवर्धिते वर्षे विंशत्या दिनैर्वसनलक्षणैव पर्युषणा ज्ञेया, परेषामनभिवर्धितेऽभिवर्धितत्वापत्तिर्दुरा, यतो मासस्य यत्र वृद्धिस्तत्र विंशत्याऽयत्र वर्षे त्रयोदशमास्या तेषां सांवत्सरिकमिति ।
SASO2O98-9888000
Jain Education
Loga
For Private & Personel Use Only
Viww.jainelibrary.org