________________
कल्प.सुबो- णो अट्टाए) आत्मार्थ-आत्मनिमित्तं ( कडाइं) गृहस्थैः कृतानि-परिकर्मितानि (परिभुत्ताई) परिभुक्तानि-18 श्रीवीरवत् व्या०७जनैः व्यापृतानि (परिणामियाइं भवंति ) परिणामितानि-अचित्तीकृतानि, ईदृशानि यतो गृहाणि भवन्ति | | गणधर
(से तेणटेणं एवं वुच्चइ ) तेनार्थेन-तेन कारणेन हे शिष्य ! एवं उच्यते-(समणे भगवं महावीरे) श्रमणो तच्छिष्य॥१७॥ भगवान् महावीरः (वासाणं सवीसइराए मासे विइक्कते) वर्षाकालस्य विंशतिदिनयुक्ते मासे व्यतिक्रान्ते ।
स्थविराणां (वासावासं पज्जोसवेइ) पर्युषणामकरोत्, यतोऽमी प्रागुक्ता अधिकरणदोषा मुनिमाश्रित्यन स्युः॥(२)॥जहाणं|
पयु. सू.
३-४-५ समणे भगवं महावीरे) यथा श्रमणो भगवान महावीरः (वासाणं सवीसइराए मासे विइकंते) वर्षाकालस्य |विंशतिदिनयुते मासे व्यतिक्रान्ते (वासावासं पज्जोसवेइ) पर्युषणामकरोत् (तहा णं गणहरावि वासाणं सवीसइराए मासे विइकते ) तथा गणधरा अपि वर्षाकालस्य विंशतिदिनयुक्ते मासे व्यतिक्रान्ते (वासावासं पज्जोसवेंति) पर्युषणां चक्रुः॥ (३)॥ । (जहा णं गणहरा वासाणं जाव पजोसर्विति) यथा गणधराः वर्षाकालस्य यावत् पर्युषणां चक्रुः (तहा णं गणहरसीसावि वासाणं जाव पज्जोसर्विति) तथा गणधरशिष्याः अपि वर्षाकालस्य यावत् पर्युषणां चक्रुः ॥(४)। (जहा णं गणहरसीसा वासाणं जाव पज्जोसर्विति) यथा गणधरशिष्याः वर्षाकालस्य यावत् पर्युषणां ॥१७२॥
चक्रुः (तहा णं थेरावि वासाणं जाव पजोसर्विति) तथा स्थविरा अपि वर्षाकालस्य यावत् पर्युषणां चक्रुः २५ 18(५)॥ (जहा णं थेरा वासाणं जाव पजोसर्विति) यथा स्थविराः वर्षाकालस्य यावत् पर्युषणां चक्रुः (तहा
Jan Education
For Private
Personal Use Only
www.jainelibrary.org