SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ जातः, व्या० १ ॥ ८ ॥ कल्प, सुबो- निक्षिप्तः तेन च कुटीरके ज्वलिते सोऽपि मृतः अष्टमध्यानाच अयं श्रीकान्तमभ्यनन्दनो ततोऽनेन पूर्वभवचिन्तितं अष्टमतपः साम्प्रतं कृतं तदसौ महापुरुषो लघुकर्माऽस्मिन् भवे मुक्तिगामी यत्नात् पालनीयो, भवतां अपि महते उपकाराय भविष्यतीति उक्त्वा नागराजः खहारं तत्कण्ठे निक्षिप्य स्वस्थानं जगाम, ततः खजनैः श्रीकान्तस्य मृतकार्यं विधाय तस्य नागकेतुरिति नाम कृतं क्रमाच्च स बाल्या- | दपि जितेन्द्रियः परमश्रावको बभूव, एकदा च विजयसेनराजेन कश्चिद् अचौरोऽपि चौरकलङ्केन हतो व्यन्तरो जातः समग्र नगरविघाताय शिलां रचितवान्, राजानं च पादप्रहारेण रुधिरं वमन्तं सिंहासनाद् भूमौ पातयामास तदा स नागकेतुः कथं इमं सङ्घप्रासादविध्वंसं जीवन् पश्यामीतिबुद्ध्या प्रासादशिखरमारुह्य शिलां पाणिना दध्रे, ततः स व्यन्तरोऽपि तत्तपःशक्ति असहमान: शिलां संहृत्य नागकेतुं नतवान्, तद्वचनेन भूपालं अपि निरुपद्रवं कृतवान् । अन्यदा च स नागकेतुर्जिनेन्द्रपूजां कुर्वन् पुष्पमध्यस्थितसर्पेण दष्टोऽपि तथैवाव्यग्रो भावनारूढः केवलज्ञानं आसादितवान् ततः शासनदेवताऽर्पितमुनिवेषश्चिरं विहरति स्म, एवं नागकेतुकथां श्रुत्वा अन्यैरपि अष्टमतपसि यतनीयं । इति नागकेतुकथा ॥ अथात्र श्रीकल्पसूत्रे त्रीणि वाच्यानि यथा -- 'पुरिमचरिमाण कप्पो, मंगलं वद्धमाणतित्थम्मि । इह परिकहिया जिणगणहराइथेरावली चरितं ॥ १ ॥' व्याख्या - 'पुरिमचरिमाण'त्ति ऋषभवीरजिनयोः 'कप्प'त्ति अयं कल्पः- आचारः यत् वृष्टिर्भवतु मा वा परं अवश्यं पर्युषणा कर्तव्या, उपलक्षणत्वात् कल्पसूत्रं वाचनीयं Jain Education International For Private & Personal Use Only अष्टमतपरि नागकेतु कथा २० २५ 112 11 २८ www.jainelibrary.org
SR No.600078
Book TitleSubodhikakhya vruttiyutama
Original Sutra AuthorVinayvijay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1923
Total Pages412
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy