________________
श्रीसुधर्मखामिखरूपम् सू.५
अग्गिवेसायणगुत्ते कुल्लागसन्निवेशे धम्मिलविधवादशवर्षान्ते जन्मतो द्विनवायरस णं अजमूहम्मरस
अजसुहम्मस्स अणगारस्स आवच्चिजा) एते सर्वेऽपि आर्यसुधर्मणः अनगारस्य अपत्यानि,-शिष्यसन्तानजा इत्यर्थः ( अवसेसा गणहरा निरवचा वुच्छिण्णा) अवशेषाःगणधराः निरपत्या:-शिष्यसन्तानरहिताः, स्वखमरणकाले खखगणान् सुधर्मस्वामिनि निसृज्य शिवं गताः, यदाहु:-मासं पाओवगया,सब्वेवि अ सव्वलद्धिसंपन्ना । बजरिसहसंघयणा,समचउरंसा य संठाणा ॥१॥ (४)॥ । (समणे भगवं महावीरे कासवगुस्सेणं) श्रमणो भगवान महावीरः काश्यपगोत्रः (समणस्स णं भगवओ महावीरस्स कासवगुत्तस्स) श्रमणस्य भगवतो महावीरस्य काश्यपगोत्रस्य (अजमुहम्मे थेरे अंतेवासी अग्गिवेसायणगुत्ते) आर्यसुधर्मा स्थविरः शिष्यः अग्निवैश्यायनगोत्रः। श्रीवीरपट्टे श्रीसुधर्मस्वामी पञ्चमो गणधरः, तत्खरूपं चेदं-कुल्लागसनिवेशे धम्मिलविप्रस्य भार्या भद्दिला, तयोः सुतश्चतुर्दशविद्यापात्रं पश्चाशदर्षान्ते प्रव्रजितस्त्रिंशद्वर्षाणि वीरसेवा, वीरनिर्वाणाद् द्वादशवर्षान्ते.जन्मतो द्विनवतिवर्षान्ते च केवलं,ततोऽयौ वर्षाणि केवलित्वं परिपाल्य शतवर्षायुर्जम्बूखामिनं खपदे संस्थाप्य शिवं गतः १(थेरस्स णं अजसुहम्मस्स अग्गिवेसायणगुत्तस्स) स्थविरस्य आर्यसुधर्मणः अग्निवैश्यायनगोत्रस्य (अजजंबुनामे घेरे अंतेवासी कासवगुत्ते) आर्यजम्बूनामा स्थविरः शिष्यः काश्यपगोत्रः।श्रीजम्बूस्वामिखरूपं चेदं-राजगृहे श्रीऋषभधारिण्योः पुत्रः पञ्चमवर्गाच्युतो जम्बूनामा श्रीसुधर्मखामिसमीपे धर्मश्रवणपुरस्सरं प्रतिपन्नशीलसम्यक्त्वोऽपि पित्रोर्ट
१ मासं पादपोपगताः सर्वेऽपि च सर्वलब्धिसंपन्नाः । वज्रऋषभसंहननाः समचतुरस्रसंस्थानाश्च ॥ १॥
१०
Jain Education UAVA
For Private & Personal Use Only
Twww.jainelibrary.org