SearchBrowseAboutContactDonate
Page Preview
Page 338
Loading...
Download File
Download File
Page Text
________________ कल्प.सुबोपिता धनदेवो.मौर्यपुत्रस्य तु मौर्य इति, अनिषिद्धं च तत्र देशे एकस्मिन् पत्यो मृते द्वितीयपतिवरणमिति श्रीगौतमाध्या०७| वृद्धाः॥(३)॥ (सब्वे एए समणस्स भगवओ महावीरस्स) सर्वे एते इन्द्रभूत्यादयः श्रमणस्य भगवतो महावी दिगणधररस्य (इकारसवि गणहरा) एकादशापि गणधराः, कीदृशाः ? (दुवालसंगिणोद्वादशागिन:-आचाराङ्गादिह-11 खरूपम् ॥१५९॥ |ष्टिवादान्तश्रुतवन्तः, स्वयं तत्प्रणयनात्, (चउद्दसपुग्विणो) चतुर्दशपूर्ववेत्तारः, द्वादशाङ्गित्वं इत्येतेनैव चतुर्दशपूर्विवे लब्धे यत्पुनरेतदुपादानं तदङ्गेषु चतुर्दशपूर्वाणां प्राधान्यख्यापनार्थ,प्राधान्यं च पूर्वाणां पूर्व प्रणयनात् अनेकविद्यामन्त्राद्यर्थमयस्वात् महाप्रमाणत्वाच्च, द्वादशामित्वं चतुर्दशपूर्वित्वं च सूत्रमात्रग्रहणेऽपि स्यादिति तदपोहार्थमाह-(समत्तगणिपिडगधारगा) समस्तगणिपिटकधारकाः, गणोऽस्यास्तीति गणी-भावाचार्यस्तस्य 8 पिटकमिव-रत्नकरण्डकमिव, गणिपिटकं-द्वादशाङ्गी,तदपि न देशतः स्थूलिभद्रस्यैव, किं तु?,समस्तं,सर्वाक्षरस-18 निपातित्वात् ,तद्धारयन्ति सूत्रतोऽर्थतश्च येते तथा (रायगिहे नगरे) राजगृहे नगरे (मासिएणं भत्तेणं अपाणएणं) अपानकेन मासिकेन भक्तेन-भक्तप्रत्याख्यानेन, पादपोपगमनानशनेन (कालगया जाव सव्वदुक्खप्पहीणा) मोक्षं । |गताः यावत् सर्वदुःखप्रक्षीणाः (थेरे इंदभूई थेरे अजसुहम्मे) स्थविर इन्द्रभूतिः स्थविर आर्यसुधर्माच (सिद्धिं गए महावीरे) सिद्धिं गते महावीरे सति (पच्छा दुन्निवि थेरा परिनिव्वुया) पश्चाद् द्वावपि स्थविरौ निर्वाणं ॥१५९॥ प्राप्तौ, तत्र नव गणधरा भगवति जीवत्येव सिद्धाः, इन्द्रभूतिसुधर्माणौ तु भगवति निवृते निवृतौ ॥ (जे इमे अज्जत्ताए समणा निग्गंथा विहरंति) ये इमे अद्यतनकाले श्रमणा निर्ग्रन्था विहरन्ति (एए णं सब्वे | २८ Jain Educationaxi For Private Personal use only ww.jainelibrary.org
SR No.600078
Book TitleSubodhikakhya vruttiyutama
Original Sutra AuthorVinayvijay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1923
Total Pages412
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy