SearchBrowseAboutContactDonate
Page Preview
Page 337
Loading...
Download File
Download File
Page Text
________________ गणधरवा चनाः सू.३ समणसयाई वाएइ ) पश्च श्रमणशतानि (५००) वाचयति ( थेरे अजसुहम्मे ) स्थविर आर्यसुधर्मा। ( अग्गिवेसायणगुत्तेणं ) अग्निवैश्यायनगोत्रः (पंच समणसयाई वाएइ) पञ्च श्रमणशतानि (५००) वाचयति । (थेरे मंडिअपुत्ते ) स्थविरः मण्डितपुत्रः ( वासिढे गुत्तेणं ) वासिष्ठगोत्रः (अछुट्टाई समणसयाई वाएइ) सार्धानि त्रीणि श्रमणशतानि ३५० वाचयति (थेरे मोरिअपुत्ते) स्थविरः मौर्यपुत्रः (कासवगुत्तेणं) काश्यपगोत्रः (अछुट्टाई समणसयाई वाएइ) सा.नि त्रीणि श्रमणशतानि (३५०) वाचयति, (थेरे अकंपिए) स्थविरः अकम्पितः (गोयमसगुत्तेणं) गौतमगोत्रः (धेरे अयलभाया) स्थविरः अचलभ्राता च (हारिआयणे गुत्तेणं) हारितायनगोत्रः (ते दुन्निवि थेरा तिपिण तिणि समणसयाई वाएंति) तौ द्वावपि स्थविरौ त्रीणि त्रीणि श्रमणशतानि (३००) वाचयतः, (थेरे मेअन्जे थेरे पभासे एए दुन्निवि थेरा) स्थविरः मेतार्यः स्थविरः प्रभासः एतौ द्वावपि स्थविरौ (कोडिन्नागुत्तेणं) कोडिन्यौ गोत्रेण (तिण्णि तिषिण 18 समणसयाई वाएंति) त्रीणि त्रीणि श्रमणशतानि (३००) वाचयतः, (से तेणटेणं अज्जो एवं वुचइ ) तत् तेन हेतुना हे आर्य ! एवं उच्यते (समणस्स भगवओ महावीरस्स) श्रमणस्य भगवतो महावीरस्य (नव गणा इक्कारस गणहरा हुत्था) नव गणाः एकादश गणधराश्च अभूवन्, तत्र अकम्पिताचलभ्रात्रोरेकैव वाचना, एवं मेतार्यप्रभासयोरपीति युक्तमुक्तं-नव गणा.एकादश गणधराः, यस्मात् एकवाचनिको यतिसमुदायो गण इति । अन्न मण्डितमौर्यपुत्रयोरेकमातृकत्वेन भ्रात्रोरपि भिन्नगोत्राभिधानं पृथक् जनकापेक्षया, तत्र मण्डितस्य Jan Education a l For Private Personal Use Only Khw.jainelibrary.org
SR No.600078
Book TitleSubodhikakhya vruttiyutama
Original Sutra AuthorVinayvijay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1923
Total Pages412
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy