________________
कल्प.सुबोव्या०७
Reseeeeera
॥१५८॥
॥ अथ अष्टमं व्याख्यानं प्रारभ्यते ॥
श्रीवीरस्य
गणादि ॥ अथ गणधरादिस्थविरावलीलक्षणे द्वितीये वाच्ये स्थविरायलीमाह-(तेणं कालेणं) तस्मिन् काले
सू.१-२ (तेणं समएणं) तस्मिन् समये (समणस्स भगवओ महावीरस्स) श्रमणस्य भगवतो महावीरस्य (नव गणा इकारस गणहरा हुत्था) नव गणाः एकादश गणधराश्च अभूवन् ॥ (१)॥ अथ शिष्यः पृच्छति-(से केणटेणं भंते ! एवं वुचइ) तत् केन अर्थेन-हेतुना हे भदन्त ! एवं उच्यते (समणस्स भगवओ महावीरस्स) श्रमणस्य । भगवतो महावीरस्य (नव गणा इक्कारस गणहरा हुत्था) नव गणाः एकादश गणधराश्च अभूवन, अन्येषां : १५ गणानां गणधराणां च तुल्यत्वात् , 'जावइआ जस्स गणा तावइआ गणहरा तस्स' इति प्रसिद्धत्वात् ॥ (२)॥ इति शिष्येण प्रश्ने कृते. आचार्य आह-(समणस्स भगवओ महावीरस्स) श्रमणस्य भगवतो महावीरस्य (जिटे इंदभूई अणगारे) ज्येष्ठः इन्द्रभूतिनामा अनगारः (गोयमसगुत्तेणं ) गौतमगोत्रः (पंच समणसयाई वाएइ) पञ्च श्रमणशतानि वाचयति (५००).(मज्झिमे अग्गिभूई अणगारे ) मध्यमोऽग्निभूतिः अनगार: (पंच समणसयाई वाएइ) पञ्च श्रमणशतानि वाचयति (५००),(कणीअसे वाउभूई अणगारे) लघुः वायुभूतिर्नामा अनगारः (गोयमसगुत्तेणं ) गौतमगोत्र: (पंच समणसयाई वाएइ) पञ्च श्रमणशतानि ॥१५८॥ (५००) वाचयति.(थेरे अजवियत्ते) स्थविरः आर्यव्यक्तनामा (भारदाए गुत्तेणं) भारद्वाजगोत्रः (पंच
२०
Jain Education International
For Private & Personel Use Only
www.jainelibrary.org