SearchBrowseAboutContactDonate
Page Preview
Page 335
Loading...
Download File
Download File
Page Text
________________ (तओऽवि परं एगा सागरोवमकोडाकोडी)ततः परं एकासागरोपमकोटाकोटी, कीदृशी?-(तिवासअनवममा-श्रीऋषभदेसाहियत्ति)त्रिवर्षसा ष्टमासाधिकैः (वायालीसवाससहस्सेहिं ऊणिया विइकंता) द्विचत्वारिंशद्वर्षाणांसहनैः वीरपुस्तक ऊना व्यतिक्रान्ता (एयंमि समए समणे भगवं महावीरे परिनिव्वुडे) एतस्मिन् समये श्रमणो भगवान् । महावीरो निर्वृतः (तओऽवि परं नव वाससया विइकंता)ततोऽपि परं नव वर्षशतानि व्यतिक्रान्तानि (दस म् मू.२२८ मस्स य वाससयस्स) दशमस्य च वर्षशतस्य (अयं असीइमे संवच्छरे काले गच्छद) अयं अशीतितमः संवत्सरः कालो गच्छति ॥ (२२८)॥ ॥ इति श्रीऋषभदेवचरित्रं समाप्तम् ॥ RUAGer SepSU sexasnanatarnastanaarasmasaanasnainamainanatarvastram ।इति जगद्गुरुश्रीहीरविजयसूरीश्वरशिष्यरत्नमहोपाध्यायश्रीकीर्तिविजयगणिशिष्योपाध्यायश्रीविनयविजयगणि-5 विरचितायां कल्पसुबोधिकायां सप्तमःक्षणःसमाप्तः। समाप्तं च जिनचरितरूपप्रथमवाच्यव्याख्यानं इति।? ग्रन्थाग्रम् (१०२५)। सप्तानामपि व्याख्यानानां ग्रन्थाग्रम् (५२५७)। RRSERSERSTRSRSRSRSRSRSRSRSRSRSRasexsSERURSERS BUpsepe Jain Education For Private & Personel Use Only www.jainelibrary.org
SR No.600078
Book TitleSubodhikakhya vruttiyutama
Original Sutra AuthorVinayvijay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1923
Total Pages412
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy