________________
कल्प.सुबोव्या०७ ॥१५७॥
परशाट परिधापयति सर्वालङ्कारविभूषितं करोति, एवं अन्ये देवा गणधरमुनिशरीराणि स्लपितानि चन्दनानुलि-श्रीऋषभदेतानि सर्वालङ्कारविभूषितानि कुर्वन्ति, ततःशको विचित्रचित्रविराजितास्तिस्रः शिबिकाः कारयति, निरानन्दो निर्वाणम् दीनमना अश्रुमिश्रनेत्रस्तीर्थकृच्छरीरं शिविकायां आरोपयति, अन्ये देवा गणधरमुनिशरीराणि शिबिकायां सू. २२७ आरोपयन्ति, ततः शक्रो जिनशरीरं शिबिकाया उत्तार्य चितायां स्थापयति, अन्ये देवा गणधरमुनिशरीराणि स्थापयन्ति, ततः शक्राज्ञया अग्निकुमारा देवा निरानन्दा निरुत्साहा अग्निं ज्वालयन्ति, वायुकुमारा वायुं विकुर्वन्ति, शेषाश्च देवास्तासु चितासु कालागुरुचन्दनादीनि सारदारूणि निक्षिपन्ति, कुम्भशो मधुघृतैस्ताः सिञ्चन्ति, अस्थिशेषेषु च तेषु शरीरेषु शकादेशेन मेघकुमारा देवास्तिस्रश्चिता निर्वापयन्ति, ततः शक्रः प्रभोरुपरितनी दक्षिणां दाढां गृह्णाति ईशानेन्द्र उपरितनी वामां चमरेन्द्रोऽधस्तनी दक्षिणांबलीन्द्रोऽधस्तनी वामां, अन्येऽपि देवाः केऽपि जिनभक्त्या केऽपि जीतमिति केऽपि धर्म इतिकृत्वा अवशिष्टानि अङ्गोपाङ्गास्थीनि गृह्णन्ति, ततः शक्रो रत्नमयानि त्रीणि स्तूपानि कारयति-एकं भगवतो जिनस्य,एकं गणधराणां एक शेषमुनीनां, तथा कृत्वा च शक्रायो देवा नन्दीश्वरादिषु द्वीपेषु कृताष्टाहिकमहोत्सवाः स्वस्वविमानेषु गत्वा खासु स्वासु सभासु वज्रमयसमुद्गकेषु जिनदाढाः प्रक्षिप्य गन्धमाल्यादिभिः पूजयन्ति ।
॥१५७॥ (उसभस्स णं अरहओ कोसलियस्स) ऋषभस्य अर्हतः कौशलिकस्य (जाव सव्वदुक्खप्पहीणस्स) यावत् । सर्वदुःखप्रक्षीणस्य (तिनि वासा अद्धनवमा य मासाविइकंता) त्रीणि वर्षाणि सार्दाश्चाष्टौ मासा व्यतिक्रान्ताः
२५
eeeeeeeeeeee
२८
| सर्वदुःखप्रक्षीणस्य (तिनिवासालयस्स) ऋषभस्य अर्हतः कामाल्यादिभिः पूजयन्ति ।
Jain Educationa l
For Private & Personel Use Only
www.jainelibrary.org