SearchBrowseAboutContactDonate
Page Preview
Page 332
Loading...
Download File
Download File
Page Text
________________ कल्प.सुबो-मुहत्तपरिआए अंतमकासी) पर्यायान्तकृद्भूमिस्तु भगवतः केवले समुत्पन्नेऽन्तर्मुहूर्त्तन मरुदेवाखामिनी । श्रीऋषभर व्या०७ अन्तकृत्केवलितां प्राप्ता ॥ (२२६)॥ हवासादि (तेणं कालेणं) तस्मिन् काले (तेणं समएणं) तस्मिन् समये ( उसमे अरहा कोसलिए ) ऋषभः अर्हन सू. २२७ ॥१५६॥ कौशलिकः (वीसं पुवसयसहस्साई) विंशतिपूर्वलक्षान् (२०००००० पूर्व) (कुमारवासमझे वसित्ता) कुमारावस्थायां उषित्वा-स्थित्वा (तेवढि पुव्वसयसहस्साई) त्रिषष्टिपूर्वलक्षान् (६३००००० पूर्व) (रजवा-1 समज्झे वसित्ता)राज्यावस्थायां उषित्वा (तेसीइं पुवसयसहस्साई)त्र्यशीतिपूर्वलक्षान् (८३००००० पूर्व)(अगारवासमझे वसित्ता) गृहस्थावस्थायां उषित्वा (एगं वाससहस्सं ) एक वर्षसहस्रं (१००० वर्ष) (छउमत्थपरिआयं पाउणित्ता) छद्मस्थपर्यायं पालयित्वा ( एगं पुव्वसयसहस्सं वाससहस्सूर्ण) एक पूर्वलक्षं वर्षसहनेणोंनं (केवलिपरिआयं पाउणित्ता) केवलिपर्यायं पालयित्वा (पडिपुन्नं पुव्वसयसहस्सं) प्रतिपूर्ण पूर्वलक्षं (१००००० पूर्व)(सामण्णपरिआयं पाउणित्ता) चारित्रपर्यायं पालयित्वा (चउरासीह पुव्वसयसहस्साई) चतुरशीतिपूर्वलक्षान् (८४००००० पूर्व) (सव्वाग्यं पालइत्ता) सर्वायुः पालयित्वा (खीणे वेयणिज्जाउयनामगुत्ते) क्षीणेषु वेदनीयायुर्नामगोत्रेषु सत्सु (इमीसे ओसप्पिणीए) अस्यां अवसर्पिण्यां (सुसमदूसमाए ॥१५६।। समाए बहु विइकताए) सुषमदुष्षमानामके तृतीयारके बहुव्यतिक्रान्ते सति (तिहिं वासेहिं अद्धनवमेहि य मासेहिं सेसेहिं) त्रिषु वर्षेषु साढेषु अष्टसु मासेषु शेषेषुसत्सु, तृतीयारके एकोननवतिपक्षावशेषे (जे से हेम २८ Jon Education in For Private Personel Use Only
SR No.600078
Book TitleSubodhikakhya vruttiyutama
Original Sutra AuthorVinayvijay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1923
Total Pages412
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy