SearchBrowseAboutContactDonate
Page Preview
Page 331
Loading...
Download File
Download File
Page Text
________________ Jain Educatio दीवेसु दोसु अ समुद्देसु ) सार्धद्वयद्वीपेषु द्वयोश्च समुद्रयोः ( सण्णीणं पंचिंदियाणं पज्जत्तगाणं ) सञ्ज्ञिनां पञ्चेन्द्रियाणां पर्याप्तकानां (मणोगए भावे जाणमाणाणं) मनोगतान् भावान् जानतां (उक्कोसिया विउलमइस पया हुत्था) उत्कृष्टा एतावती विपुलमतिसम्पत् अभवत् ॥ (२२२) || ( उसभस्म णं अरहओ कोसलियम्स ) ऋष भस्य अर्हतः कौशलिकस्य (बारस सहस्सा छच्च सया पण्णासा वाईणं ) द्वादश सहस्राणि षट् शतानि पञ्चाशच्च (१२६५० ) वादिनां (उक्कोसिया वाइसंपया हुत्था ) उत्कृष्टा एतावती वादिसम्पत् अभवत् ॥ (२२३) ॥ (उसभस्स णं अरहओ कोसलियस्स ) ऋषभस्य अर्हतः कौशलिकस्य (वीसं अंतेवासिसहस्सा सिद्धा ) विंशतिः शिष्यसहस्राणि (२०००० ) सिद्धानि, ( चत्तालीसं अज्जियासाहस्सीओ सिद्धाओ ) चत्वारिंशत् आर्थिकासहस्राणि ( ४०००० ) सिद्धानि ॥ (२२४) | ( उसभस्स णं अरहओ कोसलियरस ) ऋषभस्य अर्हतः कौशलिकस्य ( बावीस सहस्सा नव सया अणुत्तरोववाइयाणं ) द्वाविंशतिः सहस्राणि नव शतानि च ( २२९००) अनुत्तरोपपातिनां (गइकल्लाणाणं ) गतौ कल्याणं येषां ते तथा तेषां ( जाव उक्कोसिया संपया हुत्था ) यावत् उत्कृष्टा एतावती अनुत्तरोपपातिनां सम्पत् अभवत् ॥ (२२५) | ( उसभस्स णं अरहओ कोसलियम्स ) ऋषभस्य अर्हतः कौशलिकस्य ( दुविहा अंतगडभूमी हुत्था ) द्विविधा अन्तकृद्भूमिः अभवत् ( तंजहा) तद्यथा ( जुगंतगड भूमी य परियायंतगडभूमी य ) युगान्तकृद्भूमिः पर्यायान्तकृद्भूमिश्च ( जाव असंखिजाओ पुरिसजुगाओ जुगंतगडभूमी ) यावत् युगान्तकृद्भूमिरसङ्ख्येयानि पुरुषयुगानि भगवतोऽन्वयक्रमेण सिद्धानि ( अंतो tional For Private & Personal Use Only श्री ऋषभस्य परीवारः सू. २२३-२२६ १० १४ www.jainelibrary.org
SR No.600078
Book TitleSubodhikakhya vruttiyutama
Original Sutra AuthorVinayvijay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1923
Total Pages412
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy