________________
कल्प. सुबो
व्या० ७
॥१५५॥
Jain Education In
काणां (पंच सय साहस्सीओ चउपण्णं च सहस्सा ) पञ्च लक्षाः, चतुःपञ्चाशत् सहस्राः ( ५५४००० ) ( उक्कोसिया समणोवासियाणं संपया हुत्था ) उत्कृष्टा श्राविकाणां सम्पत् अभवत् ॥ ( २१७ ) | ( उसभस्स णं अरहओ कोसलियरस ) ऋषभस्य अर्हतः कौशलिकस्य ( चत्तारि सहस्सा सत्त सया पण्णासा) चत्वारि सहस्राणि सप्त शतानि पञ्चाशदधिकानि ( ४७५० ) ( चउदसपुव्वीणं अजिणाणं जिणसंकासाणं ) चतुर्दशपूर्विणां अके वलिनामपि केवलितुल्यानां (जाव उक्कोसिया चउदसपुव्वीणं संपया हुत्था ) यावत् उत्कृष्टा एतावती चतुर्दशपूर्विणां सम्पत् अभवत् ॥ (२१८) | ( उसभस्स णं अरहओ कोसलियम्स ) ऋषभस्य अर्हतः कौशलिकस्य ( नव सहस्सा ओहिनाणीणं ) नव सहस्राणि ( ९००० ) अवधिज्ञानिनां ( उक्कोसिया ओहिनाणीसंपया हुत्था) उत्कृष्टा एतावती अवधिज्ञानिनां सम्पत् अभवत् ॥ ( २१९ ) ॥ ( उसभस्स णं अरहओ कोसलियस्स ) ऋषभस्य अर्हतः कौशलिकस्य (वीस सहस्सा केवलनाणीणं) विंशतिसहस्राः ( २०००० ) केवलज्ञानिनां (उक्कोसिया केवलनाणीसंपया हुत्था ) उत्कृष्टा एतावती केवलज्ञानिसम्पत् अभवत् ॥ (२२० ) | ( उसभस्स णं अरहओ को| सलियम्स ) ऋषभस्य अर्हतः कौशलिकस्य (वीस सहस्सा छच्च सया वेउब्वियाणं ) विंशतिः सहस्राणि षट् शतानि च (२०६००) वैक्रियलब्धिमतां (उक्कोसिया वेडवियसंपया हुत्था) उत्कृष्टा एतावती वैक्रियलब्धिमत्स|म्पत् अभवत् ॥ (२२१) || ( उसभस्स णं अरहओ कोस लियस्स) ऋषभस्य अर्हतः कौशलिकस्य (बारस सहस्सा छच्च सया पण्णासा विउलमईणं) द्वादश सहस्राणि षट् शतानि पञ्चाशच (१२६५० ) विपुलमतीनां ( अड्डाइजेसु
For Private & Personal Use Only
श्री ऋषभस परीवारःस्. २१७-२२२
२०
२५ ।।१५५।।
२८
www.jainelibrary.org