________________
केवलमुत्पेदे, ततो भगवत्पार्चे गत्वा चिरं विहृत्य भगवता सहैव स मोक्षं ययाविति, भरतोऽपि चिरं चक्र- श्रीऋषभस्य वर्तिश्रियमनुभूय एकदाऽऽदर्शभवने मुद्रिकाशून्यां खाङ्गुली दृष्ट्वाऽनित्यत्वं भावयन् केवलज्ञानमुत्पाद्य दशस-परीवारःसू. हस्रनृपः सार्द्ध देवतादत्तं लिङ्गमुपादाय चिरं विहृत्य शिवं ययाविति ॥
२१३-२१६ | (उसभस्स णं अरहओ कोसलियस्स) ऋषभस्य अर्हतः कौशलिकस्य (चउरासीइ गणा चउरासीइ गण-16 हरा हुत्था) चतुरशीतिः ८४ गणाः,चतुरशीतिः ८४ गणधराश्च अभवन् ॥ (२१३) ॥ (उसभस्स णं अरहओ कोसलियस्स) ऋषभस्य अर्हतः कौशलिकस्य ( उसभसेणपामुक्खाणं) ऋषभसेनप्रमुखाणां (चउरासीह || समणसाहस्सीओ) चतुरशीतिः श्रमणसहस्राणि (८४०००)(उक्कोसिया समणसंपया हुत्था) उत्कृष्टा एतावती श्रमणसम्पदाअभवत् ॥(२१४)॥ (उसभस्सणं अरहओ कोसलियस्स) ऋषभस्य अर्हतः कौशलिकस्य (बंभिसुंदरिपामोक्खाणं) ब्राह्मीसुन्दरीप्रमुखाणां (अज्जियाणं)आर्यिकाणां(तिन्नि सयसाहस्सीओ)त्रयो लक्षाः (३०००००) (उक्कोसिया अज्जियासंपया हुत्था) उत्कृष्टा एतावती आर्यिकासम्पत् अभवत् ॥(२१५)॥ (उसभस्स णं अरहओ कोसलियस्स) ऋषभस्य अर्हतः कोशलिकस्य (सिज्जंसपामुक्खाणं समणोवासगाणं) श्रेयांसप्रमुखाणां श्रमणो-IS पासकानां (तिन्नि सयसाहस्सीओ पञ्च सहस्सा) त्रयः लक्षाः पञ्च सहस्राणि (३०५०००) (उक्कोसिया समणोवासगाणं संपया हुत्था) उत्कृष्टा एतावती श्रावकाणां सम्पत् अभवत् ॥(२१६)।(उसभस्स णं अरहओ कोसलियस्स) ऋषभस्य अर्हतः कोशलिकस्य (सुभद्दापामुक्खाणं समणोवासियाणं) सुभद्राप्रमुखाणां श्रावि
४१४
Jain Educational
For Private & Personal Use Only
www.jainelibrary.org