SearchBrowseAboutContactDonate
Page Preview
Page 327
Loading...
Download File
Download File
Page Text
________________ मानस्य (अनंते जाव जाणमाणे पासमाणे विहरह) अनन्तं केवलमुत्पन्नं यावत् जानन् पश्यंश्च विहरति ॥ ( २१२ ॥ एवं च वर्षसहस्रेऽतिक्रान्ते पुरिमतालनानि विनीता शाखापुरे प्रभोः केवलज्ञानं उत्पन्नं, तदैव भरतस्य चक्रमपि तदा च विषयतृष्णाया विषमत्वेन प्रथमं तातं पूजयामि उत चक्रमिति, क्षणं विमृश्य इहलोक परलोकसुखदायिनि ताते पूजिते केवलंमिहलोकफलदायि चक्रं पूजितमेवेति सम्यग् विचार्य भरतः प्रत्यहं उपालम्भान् ददतीं च मरुदेवां हस्तिस्कन्धे पुरतः कृत्वा सर्वद्धय वन्दितुं ययौ, प्रत्यासन्ने च समवसरणे मातः ! पश्य स्वपुत्राद्वै इति भरतेन भणिता मरुदेवा हर्षपुलकिताङ्गी प्रमोदाश्रुपूरैर्निर्मलनेत्रा प्रभोइछत्रचामरादिकां प्रातिहार्यलक्ष्मी निरीक्ष्य चिन्तयामास - धिग मोहविह्वलान्, सर्वेऽपि प्राणिनः खाथैः लिह्यन्ति, यन्मम ऋषभदुःखेन रुदत्या नेत्रे अपि हीनतेजसी जाते, ऋषभस्तु एवं सुरासुरसेव्यमान ईदृशीं समृद्धिं भुञ्जानोऽपि मम सुखवातसन्देशमपि न प्रेषयति, ततो धिगिमं स्नेह, इत्यादि भावयन्त्यास्तस्याः केवलमुत्पन्नं, तत्क्षणाच आयुषः क्षयान्मुक्तिं जगाम । अत्र कविः -पुत्रो युगादीशसमो न विश्वे, भ्रान्त्वा क्षितौ येन शरत्सहस्रम् । यदर्जितं केवलरत्नमग्र्यं, स्नेहात्तदेवार्च्छत मातुराशु ॥ १ ॥ मरुदेवा समा नाम्बा, यांऽगात् पूर्वं किलेक्षितुम् । मुक्तिकन्यां तनूजार्थं, शिवमार्गमपि स्फुटम् ॥ २ ॥ भगवानपि समवसरणे धर्मं अकथयत्, तत्र ऋषभसेनायाः पञ्च शतानि भरतस्य पुत्राः सप्त शतानि पौत्राश्च प्रव्रजितास्तेषां मध्ये ऋषभसेनादयश्चतुरशीतिर्गणधराः स्थापिताः, ब्राह्म्यपि प्रवत्राज, भरतः पुनः श्रावकः सञ्जातः, स्त्रीरत्नं भविष्यतीति तदा भरतेन निरुद्धा सुन्दर्यपि श्राविका सञ्जा Jain Education Anal For Private & Personal Use Only केवलपूजा मरुदेवी मोक्षः १० १४ www.jainelibrary.org
SR No.600078
Book TitleSubodhikakhya vruttiyutama
Original Sutra AuthorVinayvijay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1923
Total Pages412
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy