SearchBrowseAboutContactDonate
Page Preview
Page 326
Loading...
Download File
Download File
Page Text
________________ कल्प. सुबो व्या० ७ ॥१५३॥ Jain Education भगवान् वज्रजङ्घस्तदानीमहं श्रीमती भार्या २ तत उत्तरकुरौ भगवान् युगलिकोऽहं युगलिनी ३ ततः सौधर्मे द्वावपि मित्रदेवी ४ ततो भगवान परविदेहे वैद्यपुत्रस्तदाहं जीर्णश्रेष्ठिपुत्रः केशवनामा मित्रं ५ ततोऽच्युतकल्पे देवौ ६ ततः पुण्डरीकिण्यां भगवान् वज्रनाभचक्री तदाहं सारथिः ७ ततः सर्वार्थसिद्धविमाने देवौ ८ इह भगवतः प्रपौत्र' इति, एवं श्रुत्वा सर्वोऽपि जनः -रिसंहेससमं पत्तं, निरवज्जं इकखुरससमं दाणं । सेअंससमो भावो, हविज्ज जह मग्गिअं हुज्जा' ॥ १ ॥ इत्यादि स्तुवन् स्वस्थानं गतः, एवं दीक्षादिनादारभ्य प्रभोर्वर्षसहस्रं छद्मस्थत्व कालस्तंत्र सर्वसङ्कलितोऽपि प्रमादकालः अहोरात्रं, एवं च ( जाव अप्पाणं भावेमाणस्स ) यावत् आत्मानं भावयतः ( इक्कं वाससहस्सं विइक्कतं ) एकं वर्षसहस्रं व्यतिक्रान्तं ( तओ णं जे से हेमंताणं उत्थे मासे सत्तमे पक्खे ) ततश्च योऽसौ शीतकालस्य चतुर्थी मासः सप्तमः पक्षः ( फग्गुणबहुले ) फाल्गुनस्य कृष्णपक्षः ( तस्स णं फग्गुणबहुलस्स इक्कार सीपक्खेणं) तस्य फाल्गुनबहुलस्य एकादशीदिवसे ( पुढंवहकालसमयंसि ) पूर्वाह्नकालसमये (पुरिमतालस्स नगरस्स बहिआ ) पुरिमतालनामकस्य विनीता शाखापुरस्य बहिस्तात् (सगडमुहंसि उज्जाणंसि) शकटमुखनामके उद्याने ( नग्गोहवर पायवस्स अहे ) न्यग्रोधनामक वृक्षस्य अधः (अट्टमेण भत्ते अपाणएणं ) अष्टमेन भक्तेन अपानकेन - जलरहितेन ( आसाढाहिं नक्खत्तेणं जोगमुवागणं ) उत्तराषाढायां नक्षत्रे चन्द्रयोगे उपागते सति ( झाणंतरियाएं वट्टमाणस्स ) ध्यानस्य मध्यभागे वर्त्त१ ऋषमेशसमं पात्रं निरवद्यं इक्षुरससमं दानं । श्रेयांससमो भावो भूयाद् यदि मार्गितं भवेत् ॥ १ ॥ For Private & Personal Use Only श्री ऋषभस्य केवलम् सू. २१२ १५ २० ॥१५३॥ २५ www.jainelibrary.org
SR No.600078
Book TitleSubodhikakhya vruttiyutama
Original Sutra AuthorVinayvijay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1923
Total Pages412
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy