________________
कल्प. सुबो
व्या० ७
॥१५३॥
Jain Education
भगवान् वज्रजङ्घस्तदानीमहं श्रीमती भार्या २ तत उत्तरकुरौ भगवान् युगलिकोऽहं युगलिनी ३ ततः सौधर्मे द्वावपि मित्रदेवी ४ ततो भगवान परविदेहे वैद्यपुत्रस्तदाहं जीर्णश्रेष्ठिपुत्रः केशवनामा मित्रं ५ ततोऽच्युतकल्पे देवौ ६ ततः पुण्डरीकिण्यां भगवान् वज्रनाभचक्री तदाहं सारथिः ७ ततः सर्वार्थसिद्धविमाने देवौ ८ इह भगवतः प्रपौत्र' इति, एवं श्रुत्वा सर्वोऽपि जनः -रिसंहेससमं पत्तं, निरवज्जं इकखुरससमं दाणं । सेअंससमो भावो, हविज्ज जह मग्गिअं हुज्जा' ॥ १ ॥ इत्यादि स्तुवन् स्वस्थानं गतः, एवं दीक्षादिनादारभ्य प्रभोर्वर्षसहस्रं छद्मस्थत्व कालस्तंत्र सर्वसङ्कलितोऽपि प्रमादकालः अहोरात्रं, एवं च ( जाव अप्पाणं भावेमाणस्स ) यावत् आत्मानं भावयतः ( इक्कं वाससहस्सं विइक्कतं ) एकं वर्षसहस्रं व्यतिक्रान्तं ( तओ णं जे से हेमंताणं उत्थे मासे सत्तमे पक्खे ) ततश्च योऽसौ शीतकालस्य चतुर्थी मासः सप्तमः पक्षः ( फग्गुणबहुले ) फाल्गुनस्य कृष्णपक्षः ( तस्स णं फग्गुणबहुलस्स इक्कार सीपक्खेणं) तस्य फाल्गुनबहुलस्य एकादशीदिवसे ( पुढंवहकालसमयंसि ) पूर्वाह्नकालसमये (पुरिमतालस्स नगरस्स बहिआ ) पुरिमतालनामकस्य विनीता शाखापुरस्य बहिस्तात् (सगडमुहंसि उज्जाणंसि) शकटमुखनामके उद्याने ( नग्गोहवर पायवस्स अहे ) न्यग्रोधनामक वृक्षस्य अधः (अट्टमेण भत्ते अपाणएणं ) अष्टमेन भक्तेन अपानकेन - जलरहितेन ( आसाढाहिं नक्खत्तेणं जोगमुवागणं ) उत्तराषाढायां नक्षत्रे चन्द्रयोगे उपागते सति ( झाणंतरियाएं वट्टमाणस्स ) ध्यानस्य मध्यभागे वर्त्त१ ऋषमेशसमं पात्रं निरवद्यं इक्षुरससमं दानं । श्रेयांससमो भावो भूयाद् यदि मार्गितं भवेत् ॥ १ ॥
For Private & Personal Use Only
श्री ऋषभस्य केवलम्
सू. २१२
१५
२०
॥१५३॥ २५
www.jainelibrary.org