SearchBrowseAboutContactDonate
Page Preview
Page 325
Loading...
Download File
Download File
Page Text
________________ पारणं दिव्यानि अष्टभव: माइज घडसहस्सा , अहवा माइज सागरा सव्वे । जस्सेयारिस लद्धी, सो पाणिपडिग्गही होई ॥१॥ अत्र कवि-खाम्याह दक्षिणं हस्तं, कथं भिक्षां न लासि भोः। स प्राह दातृहस्तस्योधो भवामि कथं प्रभो! ॥२॥ यतः- पूजाभोजनदानशान्तिककलापाणिग्रहस्थापनाचोक्षप्रेक्षणहस्तकार्पणमुखव्यापारबद्धस्त्वंहम् । । । इत्यभिधाय दक्षिणहस्ते स्थिते-वामोऽहं रणसम्मुखाङ्कगणनावामाङ्गशय्यादिकृत्, द्यूतादिव्यसनी त्वंसौ सतु जगौ, चोक्षोऽस्मि न त्वं शुचिः ॥२॥ ततः-राज्यश्रीर्भवतार्जिताऽर्थिनिवहस्त्यागैः कृतार्थीकृतः, सन्तुष्टोऽपि गृहाण दानमधुना,तन्वन् दयां दानिषु । इय॑न्दं प्रतिबोध्य हस्तयुगलं,श्रेयांसतः कारयन्, प्रत्यग्रेक्षुरसेन पूर्णमृषभः, पायात् स वः श्रीजिनः॥३॥श्रेयांसस्य दानावसरे-नेत्राम्बुधारा बाग्दुग्धधारा धाराधरस्य च । स्पर्धया वर्द्धयामासुः, श्रीधर्मद्वं तदाशये ॥४॥ ततस्तेन रसेन भगवता सांवत्सरिकतपःपारणा कृता, पञ्च दिव्यानि जातानि-वसुधारावृष्टिः१चेलोत्क्षेपः २ व्योनि देवदुन्दुभिः३ गन्धोदकपुष्पवृष्टिः ४ आकाशे अहो दानमहो दानमिति घोषणं च ५, ततः सर्वोऽपि लोकाते तापसाश्च तत्र मिलिताः, अथ श्रेयांसस्तान् प्रज्ञापयति-भोजनासद्गतिलिप्सया एवं साधुभ्य एषणीयाहारभिक्षादीयते, इत्यस्यां अवसर्पिण्यां श्रेयांसोपझं दानं, 'त्वया एतत् कथं ज्ञातं' इति लोकैः पृष्टश्च खामिना सह खकीयं अष्टभवसंवन्धं आचष्ट, यदा स्वामीशाने ललिताङ्गस्तदाऽहं पूर्वभवे निर्नामिकानाम्नी वयंप्रभा देवी १ ततः पूर्वविदेहे पुष्कलावतीविजये लोहार्गले नगरे १मायुर्घटाः सहस्रा अथवा मायुः सागराः सर्वे । यस्यैतादृशी लब्धिः स पाणिपतग्राही भवति ॥१॥ । Jain Education For Private Personal use only
SR No.600078
Book TitleSubodhikakhya vruttiyutama
Original Sutra AuthorVinayvijay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1923
Total Pages412
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy