________________
अल्पमततस्ती कृतकृत्यौ खपित्रोभरतस्य च तं व्यतिकरं निवेद्य दक्षिणश्रेण्यां नमिः, उत्तरश्रेण्यां विनमिश्च तस्थतः॥ व्या०७भगवांश्चान्नपानादिदानाकुशलैः समृद्धिमद्भिर्जनैर्वस्त्राभरणकन्यादिभिर्निमन्त्र्यमाणोऽपि योग्यां भिक्षां अल-यांसोपजता
भमानोऽदीनमनाः कुरुदेशे हस्तिनागपुरे प्रविष्टः, तत्र च आवश्यकवृत्त्यनुसारेण बाहुबलिसुतसोमप्रभसुतः ॥१५२॥
श्रेयांसो युवराजः, स च मया श्यामवर्णो मेरुरमृतकलशेनाभिषिक्तोऽतीव शोभितवानिति खमं दृष्टयान. सुबुद्धिनामा नगरश्रेष्ठी, सूर्यमण्डलात् स्रस्तं किरणसहस्रं पुनः श्रेयांसेन तत्र योजितं ततस्तदंतीवांशोभत इति खममैक्षत, राजाऽपि खाने महापुरुष एको रिपुबलेन युध्यमानः श्रेयांससहायाजयी जात इति ददर्श,
योऽपि प्राप्ताः सभायां सम्भूय स्वप्नान् परस्परं न्यवेदयन् , ततो राज्ञा कोऽपि श्रेयांसस्य महान् लामो भावीति निर्णीय विसर्जितायां पर्षदि श्रेयांसोऽपि खभवने गत्वा गवाक्षस्थः खामी न किञ्चिल्लातीति जनको-IST लाहलं श्रुत्वा स्वामिनं वीक्ष्य च मया कापीदृशं नेपथ्यं दृष्टपूर्व इतीहापोहं कुर्वन् जातिस्मरणं प्राप, अहो अहं पूर्वभवे भगवतः सारथिभंगवता सह दीक्षांगृहीतवान्, तदा च वज्रसेनजिनेन कथितमासीद् यदयं वज्रनाभो भरतक्षेत्रे प्रथमो जिनो भावीति स एष भगवान्, तदानीमेव तस्यैको मनुष्यः प्रधानेक्षुरसकुम्भसमूहमाभृत- २५ मादाय आगतः, ततोऽसौ तत्कुम्भमादाय भगवन् ! गृहाणेमां योग्यां भिक्षामिति जगाद, भगवताऽपि पाणी
॥१५॥ प्रसारितौ निसृष्टश्च तेन सर्वोऽपि रसः, न चात्र बिन्दुरप्य॑धः पतति, किन्तूंपरि शिखा वर्द्धते, यतः
२७
Jain Education in
SP
For Private & Personal Use Only
(Oldjainelibrary.org