________________
कच्छादीनां तापस
कल्प.सुबो-गायत्रैव अशोकनामा प्रधानवृक्षः (तेणेव उवागच्छइ) तत्रैव उपागच्छति (उवागच्छित्ता) उपागत्य (असोगव- व्या०७ रपायवस्स अहे) अशोकवरवृक्षस्य अधः (जाव सयमेव चउमुट्टि लोअं करेइ) यावत् आत्मनैव चतुर्मी- ॥१५॥
ष्टिकं लोचं करोति, चतसृभिर्मुष्टिभिर्लोचे कृते सति अवशिष्टां एकां मुष्टिं सुवर्णवर्णयोः स्कन्धयोपरि लठंती कनककलशोपरि विराजमानां नीलकमलमालामिव विलोक्य हृष्टचित्तस्य शक्रस्य आग्रहेण रक्षितवान् , (करित्ता)लोचं कृत्वा (छट्टेणं भत्तेणं अपाणएणं) षष्ठेन भक्तेन जलरहितेन (आसाढाहिं नक्खत्तेणं जोगमुवागएणं) उत्तराषाढायां नक्षत्रे चन्द्रयोगं उपागते सति (उग्गाणं भोगाणं राइन्नाणं खत्तिआणं च) उग्राणां भोगानां राजन्यानां क्षत्रियाणां च (चउहिं सहस्सेहिं सद्धिं) कच्छमहाकच्छादिभिश्चतुर्भिः सहस्रैः सह, |'यथा स्वामी करिष्यति तथा वयमपि करिष्याम' इति कृतनिर्णयःसाई, (एगं देवदूसमादाय ) एकं देवदृष्यमादाय (मुंडे भवित्ता अगाराओ अणगारियं पवइए) मुण्डो भूत्वा गृहानिष्क्रम्य अनगारितां प्रतिपन्न:दीक्षां गृहीतवान् ॥ (२११)॥
(उसभे णं अरहा कोसलिए) ऋषभः अर्हन् कौशलिका (एगं वाससहस्सं) एक वर्षसहस्रं यावत् ( निचं वोसट्टकाए चियत्तदेहे) नित्यं व्युत्सृष्टकायः त्यक्तदेहः सन् विचरति ॥ अथ प्रव्रज्यां प्रतिपद्य गृहीतघोराभि- ग्रहो भगवान् ग्रामानुग्रामं विहरति स्म, तदानीं लोकस्यातिसमृद्धत्वात् का भिक्षा कीदृशा वा भिक्षाचरा इति कोऽपि वार्ता न जानाति, ततस्ते सहप्रव्रजिताः क्षुधादिपीडिता भगवन्तं आहारोपायं पृच्छन्ति,
Saresasore
॥१५१॥
२८
in Eduentan
en
For Private & Personel Use Only
www.jainelibrary.org