________________
ञ्जयः ८२ कुञ्जरबलः ८३ जयदेवः ८४ नागदत्तः ८५ काश्यपः ८६ बलः ८७ वीरः ८८ शुभमतिः ८९
श्रीऋषभसुमतिः ९० पद्मनाभः ९१ सिंहः ९२ सुजातिः ९३ सञ्जयः ९४ सुनाभः ९५ नरदेवः ९६ चित्तहरः ९७ दीक्षा म. सुरवरः ९८ दृढरथः ९९ प्रभञ्जनः १०० इति ॥ राज्यदेशनामानि तु अङ्गः १ वङ्गः २ कलिङ्गः ३ गौडः ४ चौडः २११ ५ कर्णाट ६ लाट ७ सौराष्ट्र ८ काश्मीर ९ सौवीर १० आभीर ११ चीण १२ महाचीण १३ गूर्जर १४ बङ्गाल१५ श्रीमाल १६ नेपाल १७ जहाल १८ कौशल १९ मालव २० सिंहल २१ मरुस्थला २२ दीनि ॥ I (अभिसिंचित्ता) स्थापयित्वा (पुणरवि लोअंतिएहिं जिअकप्पिएहिं देवेहिं ) पुनरपि लोकान्तिकैः जीतकल्पिकैः देवैः (ताहिं इहाहिं जाव वग्गूहिं) ताभिः इष्टाभिः यावद् वाग्भिः उक्तः सन् ( सेसं तं चेव । सर्व भाणिअचं जाव दाणं दाइआणं परिभाइत्ता) शेषं तदेव-पूर्वोक्तं सर्व भणितव्यं यावत् धनं गोत्रिणां| विभज्य-दत्त्वा (जे से गिम्हाणं पढमे मासे पढमे पक्खे चित्तबहले) योऽसौ उष्णकालस्य प्रथमो मासः प्रथमः पक्षः चैत्रबहुल: (तस्स णं चित्तबहुलस्स अट्ठमीपक्खेणं) तस्य चैत्रबहुलस्य अष्टमीदिवसे (दिवसस्स पच्छिमे भागे) दिवसस्य पश्चिमे भागे (सुदंसणाए सिबिआए) सुदर्शनायां नाम शिबिकायां (सदेवमणुआसुराए परिसाए समणुगम्ममाणमग्गे) देवमनुजासुरसहितया पर्षदा-जनश्रेण्या समनुगम्यमानमार्गः (जाव विणीयं रायहाणि मज्झमज्झेणं निग्गच्छद) यावत् विनीतायाः नगर्याः मध्यभागेन निर्गच्छति (निग्गच्छित्सा) निर्गत्य (जेणेव सिद्धत्थवणे उजाणे) यत्रैव सिद्धार्थवनं उद्यानं (जेणेव असोगवरपायवे) 161१४
१०
क.सु.२६॥
Jain Education
a
nal
For Private & Personal Use Only
Hosw.jainelibrary.org