SearchBrowseAboutContactDonate
Page Preview
Page 320
Loading...
Download File
Download File
Page Text
________________ कल्प.सबो-द्वासप्ततिपुरुषकलाचतुःषष्टिमहिलागुणशिल्पशताख्यानि वस्तूनि प्रजाहिताय भगवानुपदिशति स्म (उव- शतनन्दनव्या७ दिसित्ता) उपदिश्य च ( पुत्तसयं रजसए अभिसिंचइ ) पुत्राणां शतं राज्यशते स्थापयति, तत्र भरतस्यश नामानि विनीतायां मुख्यराज्यं बाहुबलेश्च बहलीदेशे तक्षशिलायां राज्यं दत्त्वा शेषाणां अष्टनवतिनन्दनानां पृथक ॥१५॥ पृथक देशान् विभज्य दत्तवान्, नन्दननामानि चेमानि भरतः १बाहुबलिः २ शङ्क: ३ विश्वकर्मा ४ विमल: ५ सुलक्षणः ६ अमलः ७चित्राङ्गः ८ ख्यातकीतिः ९ वरदत्तः १० सागरः ११ यशोधरः १२ अमरः १३ रथवरः १४ कामदेव: १५ ध्रुवः १६ वत्सो १७ नन्दः १८ सूरः १९ सुनन्दः २० कुरुः २१ अङ्गः २२ वङ्गः २३ कोशल: २४ वीरः २५ कलिङ्गाः २६ मागधः २७ विदेहः २८ सङ्गमः २९ दशाणः ३० गम्भीरः ३१ वसुवर्मा ३२ सुवर्मा ३३ राष्ट्रः ३४ सुराष्ट्र: ३५ बुद्धिकरः ३६ विविधकरः ३७ सुयशाः ३८ यश कीर्तिः ३९ यशस्करः४० कीर्तिकरः ४१ सूरणः ४२ ब्रह्मसेनः ४३ विक्रान्तः ४४ नरोत्तमः ४५ पुरुषोत्तमः ४६ चन्द्रसेनः ४७ महासेनः ४८ नभासेनः ४९ भानुः ५० सुकान्तः ५१ पुष्पयुतः ५२ श्रीधरः ५३ दुर्द्धर्षः ५४ सुसुमार: ५५ दुर्जयः ५६ अजयमानः ५७।। सुधर्मा ५८ धर्मसेनः ५९ आनन्दनः ६० आनन्दः ६१ नन्दः ६२ अपराजितः ६३ विश्वसेनः ६४ हरिषेणः ॥१५०॥ ६५ जयः ६६ विजयः ६७ विजयन्तः ६८ प्रभाकरः ६९ अरिदमनः ७० मानः ७१ महाबाहुः ७२ दीर्घबाहुः ७३ मेघः ७४ सुघोषः ७५ विश्वः ७६ वराहः ७७ सुसेनः ७८ सेनापतिः ७९ कपिलः ८० शैलविचारी ८१ अरि JainEducational For Private Personel Use Only www.jainelibrary.org
SR No.600078
Book TitleSubodhikakhya vruttiyutama
Original Sutra AuthorVinayvijay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1923
Total Pages412
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy