________________
कल्प.सुबो- व्या० १
॥६॥
२
अनेन औषधेन किं?, द्वितीयः प्राह-मदीयं औषधं विद्यमानं व्याधि हन्ति रोगाभावे च न गुणं वतीयौषधन दोषं च करोति, राजा प्राह-भस्मनिहुततुल्येन अनेनापि पर्याप्त, तृतीयः प्राह-मदीयं औषधं सद्भावे | समकल्परोग हन्ति, तदभावे च शरीरे सौन्दर्यवीर्यतुष्टिपुष्टिं करोति, राज्ञोक्तं-इदं औषधं समीचीनं, तद्वदयमपि । महिमा कल्पो दोषसद्भावे दोषं निराकरोति, दोषाभावे च धर्म पुष्णाति। | तदेवं समुपस्थिते पर्युषणापर्वणि मङ्गलनिमित्तं पञ्चभिरेव दिनैः कल्पसूत्रं वाचनीयं, तच यथा देवेषु इन्द्रः, तारासु चन्द्रः, न्यायप्रवीणेषु रामः, सुरूपेषु कामः, रूपवतीषु रम्भा, वादि-1 |त्रेषु भम्भा, गजेषु ऐरावणः, साहसिकेषु रावणः, बुद्धिमत्सु अभयः । तीर्थेषु शत्रुञ्जयः, गुणेषु विनयः, धानुष्केषु धनञ्जयः। मन्त्रेषु नमस्कारः. तरुषु सहकारस्तथा सर्वशास्त्रेषु शिरोमणिभावं बिभर्ति, यतः-नार्हतः परमो देवो, न मुक्तेः परमं पदम् । न श्रीशत्रुञ्जयात्तीर्थ, श्रीकल्पान्न परं श्रुतम् ॥१॥ तथाऽयं कल्पः साक्षात्कल्पद्रुम एव, तस्य च अनानुपूा उक्तत्वात् श्रीवीरचरित्रं बीजं,श्रीपार्श्वचरित्रमङ्कुरः, श्रीनेमिचरित्रं स्कन्धः श्रीऋषभचरित्रं शाखासमूहःस्थविरावली पुष्पाणि । सामाचारीज्ञानं सौरभ्यं फलं मोक्षप्राप्तिः, किञ्च-वाचनात्साहाय्यदानात्, सर्वाक्षरथुतेरपि । विधिनाऽऽराधितः कल्पः, शिवदोऽन्त-2॥६॥ भवाष्टकम् ॥१॥ एगग्गचित्ता जिणसासणम्मि, पभावणापूअपरायणा जे । तिसत्तवारं निसुणंति कप्पं, १ एकाग्रचित्ता जिनशासने प्रभावनापूजापरायणा ये । त्रिसप्तवाराः शृण्वन्ति कल्पं भवार्णवं गौतम ! ते तरन्ति ॥ १॥
Join Education in
For Private & Personel Use Only
W
w.jainelibrary.org