SearchBrowseAboutContactDonate
Page Preview
Page 307
Loading...
Download File
Download File
Page Text
________________ See यावत् प्रक्षीणस्य (एगे सागरोवमकोडिसयसहस्से विइक्कते) एकः सागरोपमकोटीनां लक्षः व्यतिक्रान्तः श्रीजिनानां (सेसं जहा सीअलस्स) शेषं शीतलवत् (तंच इमं तिवासअद्धनवमासाहियबायालीसवाससहस्सेहिं ऊण-12 पुस्तकलिगमिच्चाइ) तत् कीदृशं?-त्रिवर्षसाोष्टमासाधिकद्विचत्वारिंशद्वर्षसहस्रः ऊनं इत्यादि । श्रीसुमतिनिर्वाणान्नव- खनस चातिसहस्रसागरकोटिभिः श्रीपद्मप्रभनिर्वाणं, ततश्च विवर्षा नवमासाधिकद्विचत्वारिंशद्वर्षसहस्रन्यूनदशको-18 न्तराणि टिसहस्रसागरैः श्रीवीरनिर्वाणं, ततो नवशताशीतिवर्षातिक्रमे पुस्तकवाचनादि ॥ (२००)॥५॥ (अभिनंदणस्स णं अरहओ जाव प्पहीणस्स) अभिनन्दनस्य अर्हतः यावत् प्रक्षीणस्य (दस सागरोवमकोडिसय सहस्सा विइक्वंता) दश सागरोपमकोटिलक्षाः व्यतिक्रान्ताः (सेसं जहा सीअलस्स) शेषं शीतलवत् (तं च इमं तिवासअद्धनवमासाहियबायालीसवाससहस्सेहिं ऊणगमिचाइ ) तत् कीदृशं ?-त्रिवर्षसा(ष्टमासाधिकद्विचत्वारिंशद्वर्षसहस्रः ऊनं इत्यादि । श्रीअभिनन्दननिर्वाणात् सागरकोटीनां नवभिलक्षः श्रीसुमतिनिर्वाणं, ततश्च त्रिवर्षा नवमासाधिकद्विचत्वारिंशद्वर्षसहस्र!नकलक्षकोटिसागरैः श्रीवीरनिवृतिस्ततो नवशताशीतिवर्षातिक्रमे पुस्तकवाचनादि ॥ (२०१) ॥४॥ (संभवस्स णं अरहओ जाव प्पहीणस्स) सम्भवस्य अर्हतः यावत् प्रक्षीणस्य (वीसं सागरोवमकोडिसयसहस्सा विइकता) विंशतिः सागरोपमकोटीनां लक्षाव्यतिक्रान्ताः (सेसं जहा सीअलस्स) शेषं शीतलनाथवत् (तं च इम, तिवासअद्धनवमासाहिय बायाली सवाससहस्सेहिं ऊणगमिचाइ) तत् कीदृशं?-त्रिवर्षसा ष्टमासाधिकद्विचत्वारिंशद्वर्षसहस्रः ऊनं इत्यादि। Jain Education international For Private & Personel Use Only www.jainelibrary.org
SR No.600078
Book TitleSubodhikakhya vruttiyutama
Original Sutra AuthorVinayvijay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1923
Total Pages412
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy