________________
कल्प. सुवो
व्या० ७
॥१४४॥
श्रीसंभव निर्वाणात् सागरकोटीनां दशभिर्लक्षैः श्रीअभिनन्दन निर्वाणं, ततश्च त्रिवर्षार्द्धनवमासाधिकद्विचत्वा रिंशद्वर्षसह सन्यूनदशलक्ष कोटिसागरैः श्रीवीरनिर्वृतिस्ततो नवशताशी तिवर्षातिक्रमे पुस्तकवाचनादि ॥ (२०२) ॥ ३|| (अजियस्स णं अरहओ जाव प्पहीणस्स) अजितस्य अर्हतः यावत् प्रक्षीणस्य ( पन्नासं सागरोवमकोडिसयसहस्सा विकंता ) पञ्चाशत् सागरोपमकोटीनां लक्षाः व्यतिक्रान्ताः (सेसं जहा सीअलस्स ) शेषं शीतलनाथवत् (तं च इमं तिवासअद्धनवममा साहिय बायालीसवासस हस्सेहिं ऊणगमिचाइ ) तत् कीदृशं ?त्रिवर्षसार्धाष्टमासाधिकद्विचत्वारिंशद्वर्षसहस्रैः ऊनं इत्यादि । श्रीअजितनाथनिर्वाणात् सागराणां त्रिंशता कोटीलक्षैः श्रीसम्भवनिर्वाणं, ततश्च त्रिवर्षार्द्धनवमासाधिकद्विचत्वारिंशद्वर्षसहस्र न्यूनविंशतिसागर कोटिलक्षैः श्रीवीरनिर्वृतिस्ततो नवशताशीतिवर्षातिक्रमे पुस्तकवाचनादि ॥ (२०३) ॥ २॥ श्रीऋषभनिर्वाणात् सागरकोटीनां पञ्चाशता लक्षैः श्रीअजित निर्वाणं, ततश्च त्रिवर्षार्द्ध नवमासाधिकद्विचत्वारिंशद्वर्षसहस्र न्यूनपञ्चाशत्कोटि लक्षसागरैः श्रीवीरनिर्वृतिस्ततो नवशताशीतिवर्षातिक्रमे पुस्तकवाचनादि ॥ २०३ ॥ १ ॥
こ
श्री मिनानिर्वाणथी पञ्च लक्ष वर्षे श्रीनेमिनिर्वाणं, तेवारपछी चोरासी सहस्र, नव शत ऐसी वर्षे पुस्तकवाचनादि २१ । श्रीमुनिसुव्रतना निर्वाणथी छलाख वर्षे श्रीनमिनिर्वाण, तेवारपछी पांच लाख चोर्यासी सहस्र, नवशत एंसी वर्षे पुस्तकवाचनादि २० । श्रीमल्लिनाथना निर्वाणथी चोपन लाख वर्षे श्रीमुनि - सुव्रतनिर्वाण, तेवारपछी इग्यार लाख चोर्यासी हजार नवसें एंसी वर्षे पुस्तकवाचनादि १९ । श्रीअरनिर्वा
Jain Education Intemational
For Private & Personal Use Only
श्रीजिनानां पुस्तकलिखनस्य चा
न्तराणि
२०
२४
॥१४४॥
www.jainelibrary.org