SearchBrowseAboutContactDonate
Page Preview
Page 306
Loading...
Download File
Download File
Page Text
________________ कल्प.सुबोव्या० ७ ॥१४३॥ इत्यादि । श्रीचन्द्रप्रभनिर्वाणान्नवतिसागरकोटिभिः श्रीसुविधिनाथनिर्वाणं, ततोऽपि त्रिवर्षाधनवमासाधि- श्रीजिनानां कद्विचत्वारिंशद्वर्षसहस्रेन्यूँनासु दशसु सागरकोटिषु व्यतिक्रान्तासु श्रीवीरनिर्वृतिः ततो नवशताशीतिवर्षा- पुस्तकलितिक्रमे पुस्तकवाचनादि ॥ (१९७) ॥८॥ (सुपासस्स णं अरहओ जाव पहीणस्स) सुपार्श्वस्य अर्हतः यावत् । खनस्य चाप्रक्षीणस्य (एगे सागरोवमकोडिसहस्से विइकते) एकं सागरोपमकोटीनां सहस्रं व्यतिक्रान्तं (सेसं जहा M न्तराणि सीयलस्स) शेषं शीतलवत् (तं च इम-तिवासअद्धनवममासाहिअबायालीसवाससहस्सेहिं ऊणिआ इच्चाइ) तच्चेदं, कीदृशं?-त्रिवर्षसार्कीष्टमासाधिकद्विचत्वारिंशद्वर्षसहस्रैः ऊन इत्यादि । श्रीसुपार्श्वनिर्वाणात्सागराणां नवशतकोटिभिः श्रीचन्द्रप्रभनिर्वाणं, ततश्च वर्षत्रयसार्द्धाष्टमासाधिकद्विचत्वारिंशद्वर्षसहस्रन्यूनैकशतकोटिसागरैः श्रीवीरनिर्वृतिः, ततो नवशताशीतिवर्षातिक्रमे पुस्तकवाचनादि ॥ (१९८)॥७॥ (पउमप्पहस्स णं अरहओ जाव पहीणस्स) पद्मप्रभस्य अर्हतः यावत् प्रक्षीणस्य (दस सागरोवमकोडिसहस्सा विइकता) दश सागरोपमकोटीनां सहस्राणि व्यतिक्रान्तानि (सेसं जहा सीयलस्स) शेषं शीतलवत् (तं च इम-तिवासअद्धनवममासाहियवायालीसवाससहस्सेहिं ऊणगमिच्चाइ) तच्चेदं, कीदृशं?-त्रिवर्षसार्धाष्टमासाधिकद्विचत्वारिंशद्वर्षसहस्रः ऊनं इत्यादि । श्रीपद्मप्रभनिर्वाणात् सागरकोटीनां नवभिः सहस्रैः श्रीसुपावनिवोणं, ॥१४३॥ ततश्च त्रिवर्षा नवमासाधिकद्विचत्वारिंशद्वर्षसहस्रन्यूनैककोटिसहस्रसागरैः श्रीवीरनिवृतिस्ततो नवशताशी तिवर्षातिक्रमे पुस्तकवाचनादि ॥ (१९९) ॥६॥ (सुमइस्स णं अरहओ जाव प्पहीणस्स) सुमतिनाथस्य अहेतः। Jan Education For Private Personel Use Only www.jainelibrary.org
SR No.600078
Book TitleSubodhikakhya vruttiyutama
Original Sutra AuthorVinayvijay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1923
Total Pages412
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy