________________
कल्प.सुबोव्या० ७
॥१४३॥
इत्यादि । श्रीचन्द्रप्रभनिर्वाणान्नवतिसागरकोटिभिः श्रीसुविधिनाथनिर्वाणं, ततोऽपि त्रिवर्षाधनवमासाधि- श्रीजिनानां कद्विचत्वारिंशद्वर्षसहस्रेन्यूँनासु दशसु सागरकोटिषु व्यतिक्रान्तासु श्रीवीरनिर्वृतिः ततो नवशताशीतिवर्षा- पुस्तकलितिक्रमे पुस्तकवाचनादि ॥ (१९७) ॥८॥ (सुपासस्स णं अरहओ जाव पहीणस्स) सुपार्श्वस्य अर्हतः यावत् ।
खनस्य चाप्रक्षीणस्य (एगे सागरोवमकोडिसहस्से विइकते) एकं सागरोपमकोटीनां सहस्रं व्यतिक्रान्तं (सेसं जहा
M
न्तराणि सीयलस्स) शेषं शीतलवत् (तं च इम-तिवासअद्धनवममासाहिअबायालीसवाससहस्सेहिं ऊणिआ इच्चाइ) तच्चेदं, कीदृशं?-त्रिवर्षसार्कीष्टमासाधिकद्विचत्वारिंशद्वर्षसहस्रैः ऊन इत्यादि । श्रीसुपार्श्वनिर्वाणात्सागराणां नवशतकोटिभिः श्रीचन्द्रप्रभनिर्वाणं, ततश्च वर्षत्रयसार्द्धाष्टमासाधिकद्विचत्वारिंशद्वर्षसहस्रन्यूनैकशतकोटिसागरैः श्रीवीरनिर्वृतिः, ततो नवशताशीतिवर्षातिक्रमे पुस्तकवाचनादि ॥ (१९८)॥७॥ (पउमप्पहस्स णं अरहओ जाव पहीणस्स) पद्मप्रभस्य अर्हतः यावत् प्रक्षीणस्य (दस सागरोवमकोडिसहस्सा विइकता) दश सागरोपमकोटीनां सहस्राणि व्यतिक्रान्तानि (सेसं जहा सीयलस्स) शेषं शीतलवत् (तं च इम-तिवासअद्धनवममासाहियवायालीसवाससहस्सेहिं ऊणगमिच्चाइ) तच्चेदं, कीदृशं?-त्रिवर्षसार्धाष्टमासाधिकद्विचत्वारिंशद्वर्षसहस्रः ऊनं इत्यादि । श्रीपद्मप्रभनिर्वाणात् सागरकोटीनां नवभिः सहस्रैः श्रीसुपावनिवोणं, ॥१४३॥ ततश्च त्रिवर्षा नवमासाधिकद्विचत्वारिंशद्वर्षसहस्रन्यूनैककोटिसहस्रसागरैः श्रीवीरनिवृतिस्ततो नवशताशी तिवर्षातिक्रमे पुस्तकवाचनादि ॥ (१९९) ॥६॥ (सुमइस्स णं अरहओ जाव प्पहीणस्स) सुमतिनाथस्य अहेतः।
Jan Education
For Private
Personel Use Only
www.jainelibrary.org