SearchBrowseAboutContactDonate
Page Preview
Page 305
Loading...
Download File
Download File
Page Text
________________ शतानि व्यतिक्रान्तानि ( दसमस्स य वाससयस्स ) दशमस्य च वर्षशतस्य ( अयं असीइमे संवच्छरे काले गच्छइ ) अयं अशीतितमः संवत्सरः कालो गच्छति । श्रीशीतल निर्वाणात् षट्षष्टिलक्षषड्विंशतिसहस्रवर्षाधिकसागरशतोनया एकया सागरकोट्या श्रीश्रेयांसनिर्वाणं, ततोऽपि वर्षत्रयसार्धाष्ट मासाधिकद्विचत्वारिंशद्वर्षसहस्रन्यूनैः षट्षष्टिलक्ष षडूविंशतिसहस्रवर्षैरधिके सागरशते व्यतिक्रान्ते श्रीवीरो निर्वृतः, ततः परं नवशताशीतिवर्षातिक्रमे पुस्तकवाचनादि ॥ (१९५) || १० || ( सुविहिस्स णं अरहओ जाव प्पहीणस्स ) सुविधिना थस्य अर्हतः यावत् प्रक्षीणस्य (दस सागरोवमकोडीओ विइकंताओ ) दश सागरोपमाणां कोट्यः व्यतिक्रान्ताः ( सेसं सीअलस्स) शेषः पाठः शीतलनाथवत् ( तं च इमं तिवास अद्धनवमासाहिअ ) तच्चेत्थंदश कोट्यः कीदृश्यः ? -त्रिवर्ष सार्घाष्टमासाधिकाः (बायालीसवासस हस्सेहिं ऊणिआ विइकंता इचाइ ) द्विचत्वारिंशद्वर्षसहस्त्रैः ऊना इत्यादिकः, श्रीसुविधिनिर्वाणान्नवभिः सागरकोटिभिः श्रीशीतलनाथनिर्वाणं, ततश्च त्रिवर्षार्धनवमासाधिकद्विचत्वारिंशद्वर्षसहस्रन्यून सागर कोट्यतिक्रमे श्रीवीरनिर्वृतिः, ततो नवशताशीतिवर्षातिक्रमे पुस्तकवाचनादि ॥ (१९६) ॥९॥ ( चंदप्पहस्स णं अरहओ जाव प्पहीणस्स ) चन्द्रप्रभस्य अर्हतः यावत् प्रक्षीणस्य ( एगं सागरोवमकोडिसयं विज्ञकतं ) एकं सागरोपमकोटिशतं व्यतिक्रान्तं ( सेसं जहा सीअलस्स) शेषं शीतलवद् ज्ञेयं ( तं च इमं - तिवास अद्धनवममासाहिय) तच्च इत्थं-कीदृशं सागरकोटिशतं ? - त्रिवर्षसाधष्टमासाधिकं ( बायालीसवाससहस्सेहि ऊणगमिच्चाइ ) द्विचत्वारिंशता वर्षसहस्रैः ऊनं Jain Education International For Private & Personal Use Only श्रीजिनानां पुस्तकलिखनस्य चान्तराणि ५ १० १४ www.jainelibrary.org
SR No.600078
Book TitleSubodhikakhya vruttiyutama
Original Sutra AuthorVinayvijay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1923
Total Pages412
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy