SearchBrowseAboutContactDonate
Page Preview
Page 304
Loading...
Download File
Download File
Page Text
________________ कल्प.सुबो- विमलनाथस्य अहंतः यावत् प्रक्षीणस्य (सोलस सागरोवमाइं विइक्कंताई) षोडश सागरोपमाणि व्यतिक्रा- श्रीजिनानां व्या० ७न्तानि (पण्णढि च, सेसं जहा मल्लिस्स) पञ्चषष्टिलक्षाः शेषं मल्लिवद् ज्ञेयं, श्रीविमलनिर्वाणान्नवभिः सागरैः | पुस्तकलि श्रीअनन्तनाथनिर्वाणं, ततश्च सप्तसागरपञ्चषष्टिलक्षादिना पुस्तकवाचनादि, उभयमिलनेन सूत्रोक्तं मानं खनस्य चा॥१४२॥ न्तराणि स्यात् ॥(१९२)॥ १३॥ (वासुपुज्जस्स णं अरहओ जाव प्पहीणस्स) वासुपूज्यस्य अर्हतः यावत् प्रक्षीणस्य (छायालीसं सागरोवमाई विइकताई) षट्चत्वारिंशत् सागरोपमाणि व्यतिक्रान्तानि (पन्नादि च सेसं जहा मल्लिस्स) पञ्चषष्टिलक्षाः शेष मल्लिवद् ज्ञेयं, श्रीवासुपूज्यनिर्वाणात् त्रिंशता सागरैः श्रीविमलनिर्वाणं, ततश्च षोडशसागरपञ्चषष्टिलक्षादिना पुस्तकवाचनादि ॥ (१९३) ॥१२॥ (सिजंसस्स णं अरहओ जाव प्पहीणस्स) श्रेयांसस्य अर्हतः यावत् प्रक्षीणस्य (एगे सागरोवमसए विइकते) एकं सागरोपमशतं व्यतिक्रान्त (पण्णहि च सेसं जहा मल्लिस्स) पञ्चषष्टिलक्षाः शेषं मल्लीनाथवद् ज्ञेयं । श्रीश्रेयांसनिर्वाणाच्चतुष्पञ्चाशता | 18सागरैः श्रीवासुपूज्यनिर्वाणं ततश्च षट्चत्वारिंशत्सागरपञ्चषष्टिलक्षादिना पुस्तकवाचनादि ॥ (१९४)॥११॥ (सीयलस्स णं अरहओ जाव पहीणस्स) शीतलस्य अर्हतः यावत् प्रक्षीणस्य (एगा सागरोवमकोडी) एका सागरोपमकोटी, कीदृशी? (तिवासअद्धनवममासाहिअ) त्रिवर्षसार्धाष्टमासैरधिकैः एवंविधैः (वायालीस- ॥१४२॥ वाससहस्सेहिं ऊणिआ विइकंता) द्विचत्वारिंशता वर्षसहस्रः ऊना व्यतिक्रान्ता (एयंमि समए महावीरो निव्वुओ) एतस्मिन् समये महावीरो निर्वृतः (अओवि परं नव वाससयाई विइक्ताई) ततोऽपि परं नववर्ष JainEducation For Private Personel Use Only
SR No.600078
Book TitleSubodhikakhya vruttiyutama
Original Sutra AuthorVinayvijay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1923
Total Pages412
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy