________________
कल्प.सुबो- विमलनाथस्य अहंतः यावत् प्रक्षीणस्य (सोलस सागरोवमाइं विइक्कंताई) षोडश सागरोपमाणि व्यतिक्रा- श्रीजिनानां व्या० ७न्तानि (पण्णढि च, सेसं जहा मल्लिस्स) पञ्चषष्टिलक्षाः शेषं मल्लिवद् ज्ञेयं, श्रीविमलनिर्वाणान्नवभिः सागरैः
| पुस्तकलि श्रीअनन्तनाथनिर्वाणं, ततश्च सप्तसागरपञ्चषष्टिलक्षादिना पुस्तकवाचनादि, उभयमिलनेन सूत्रोक्तं मानं
खनस्य चा॥१४२॥
न्तराणि स्यात् ॥(१९२)॥ १३॥ (वासुपुज्जस्स णं अरहओ जाव प्पहीणस्स) वासुपूज्यस्य अर्हतः यावत् प्रक्षीणस्य (छायालीसं सागरोवमाई विइकताई) षट्चत्वारिंशत् सागरोपमाणि व्यतिक्रान्तानि (पन्नादि च सेसं जहा मल्लिस्स) पञ्चषष्टिलक्षाः शेष मल्लिवद् ज्ञेयं, श्रीवासुपूज्यनिर्वाणात् त्रिंशता सागरैः श्रीविमलनिर्वाणं, ततश्च षोडशसागरपञ्चषष्टिलक्षादिना पुस्तकवाचनादि ॥ (१९३) ॥१२॥ (सिजंसस्स णं अरहओ जाव प्पहीणस्स) श्रेयांसस्य अर्हतः यावत् प्रक्षीणस्य (एगे सागरोवमसए विइकते) एकं सागरोपमशतं व्यतिक्रान्त
(पण्णहि च सेसं जहा मल्लिस्स) पञ्चषष्टिलक्षाः शेषं मल्लीनाथवद् ज्ञेयं । श्रीश्रेयांसनिर्वाणाच्चतुष्पञ्चाशता | 18सागरैः श्रीवासुपूज्यनिर्वाणं ततश्च षट्चत्वारिंशत्सागरपञ्चषष्टिलक्षादिना पुस्तकवाचनादि ॥ (१९४)॥११॥
(सीयलस्स णं अरहओ जाव पहीणस्स) शीतलस्य अर्हतः यावत् प्रक्षीणस्य (एगा सागरोवमकोडी) एका सागरोपमकोटी, कीदृशी? (तिवासअद्धनवममासाहिअ) त्रिवर्षसार्धाष्टमासैरधिकैः एवंविधैः (वायालीस- ॥१४२॥ वाससहस्सेहिं ऊणिआ विइकंता) द्विचत्वारिंशता वर्षसहस्रः ऊना व्यतिक्रान्ता (एयंमि समए महावीरो निव्वुओ) एतस्मिन् समये महावीरो निर्वृतः (अओवि परं नव वाससयाई विइक्ताई) ततोऽपि परं नववर्ष
JainEducation
For Private
Personel Use Only