SearchBrowseAboutContactDonate
Page Preview
Page 302
Loading...
Download File
Download File
Page Text
________________ कल्प. सुबो व्या० ७ ॥१४९॥ Jain Education i संवच्छरे काले गच्छइ ) अयं अशीतितमः संवत्सरः कालो गच्छति । श्रीमल्लि निर्वाणाच्चतुष्पञ्चाशद्वर्षाणां लक्षैः श्रीमुनिसुव्रतनिर्वाणं, ततश्चैकादशलक्षचतुरशीतिसहस्रनवशताशीतिवर्षातिक्रमे पुस्तकवाचनादि, उभयमिलितं च सूत्रोक्तं मानं भवति ॥ (१८३) ॥ १९ ॥ ( अरस्स णं अरहओ जाव पहीणस्स ) अरनाथस्य अर्हतः यावत् प्रक्षीणस्य (एगे वासकोडिसहस्से विइकंते ) एकं वर्षकोटीनां सहस्रं व्यतिक्रान्तं ( सेसं जहा मल्लिस्स) शेषः कालः मल्लिनाथवद् ज्ञेयः ( तं च एवं ) स चायं (पंचसट्ठि लक्खा ) पञ्चषष्टिर्लक्षाः ( चडरासीइं च वाससहस्साइं विक्कताई ) चतुरशीतिर्वर्षसहस्राणि च व्यतिक्रान्तानि ( तंमि समए महावीरो निब्बुओ ) तस्मिन् समये महावीरो निर्वाणं गतः (तओ परं नव वाससयाई विइक्कताई) ततः परं नव वर्ष शतानि व्यतिक्रान्तानि (दसमस्स य वाससयस्स) दशमस्य वर्षशतस्य ( अयं असीइमे संवच्छरे काले गच्छइ ) अयं अशीतितमः संवत्सरः कालो गच्छति ( एवं अग्गओ जाव सेयंसो ताव दट्ठव्वं ) अयमेव पाठः अग्रतः यावत् श्रेयांसस्तावत् द्रष्टव्यः श्रीअरनिर्वाणाद्वर्षाणां कोटिसहस्रेण श्रीमल्लिनिर्वाणं ततश्च पञ्चषष्टिलक्षचतुरशीतिसहस्रनवशताशीतिवर्षातिक्रमे पुस्तकवाचनादि ॥ (१८७ ॥ १८ ॥ (कुंथुस्स णं अरहओ जाव प्पहीणस्स ) कुन्थुनाथस्य अर्हतः यावत् प्रक्षीणस्य ( एगे चउभागपलिओ मे विइते ) एकः चतुर्थी भागः पत्योपमस्य व्यतिक्रान्तः ( पंचसद्धिं च सयसहस्सा ) पञ्चषष्टिर्लक्षाः ( सेसं जहा मल्लिस्स) शेषं मल्लिनाथवद् ज्ञेयं, श्रीकुन्थुनिर्वाणाद्वर्ष कोटिसहस्र न्यूनपल्योपमचतुर्थभागेन श्रीअरनि For Private & Personal Use Only" श्रीजिनानां पुस्तकलि खनस्य चान्तराणि २० २५ ॥१४९॥ २८ www.jainelibrary.org
SR No.600078
Book TitleSubodhikakhya vruttiyutama
Original Sutra AuthorVinayvijay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1923
Total Pages412
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy