________________
कल्प. सुबो
व्या० ७
॥१४९॥
Jain Education i
संवच्छरे काले गच्छइ ) अयं अशीतितमः संवत्सरः कालो गच्छति । श्रीमल्लि निर्वाणाच्चतुष्पञ्चाशद्वर्षाणां लक्षैः श्रीमुनिसुव्रतनिर्वाणं, ततश्चैकादशलक्षचतुरशीतिसहस्रनवशताशीतिवर्षातिक्रमे पुस्तकवाचनादि, उभयमिलितं च सूत्रोक्तं मानं भवति ॥ (१८३) ॥ १९ ॥ ( अरस्स णं अरहओ जाव पहीणस्स ) अरनाथस्य अर्हतः यावत् प्रक्षीणस्य (एगे वासकोडिसहस्से विइकंते ) एकं वर्षकोटीनां सहस्रं व्यतिक्रान्तं ( सेसं जहा मल्लिस्स) शेषः कालः मल्लिनाथवद् ज्ञेयः ( तं च एवं ) स चायं (पंचसट्ठि लक्खा ) पञ्चषष्टिर्लक्षाः ( चडरासीइं च वाससहस्साइं विक्कताई ) चतुरशीतिर्वर्षसहस्राणि च व्यतिक्रान्तानि ( तंमि समए महावीरो निब्बुओ ) तस्मिन् समये महावीरो निर्वाणं गतः (तओ परं नव वाससयाई विइक्कताई) ततः परं नव वर्ष शतानि व्यतिक्रान्तानि (दसमस्स य वाससयस्स) दशमस्य वर्षशतस्य ( अयं असीइमे संवच्छरे काले गच्छइ ) अयं अशीतितमः संवत्सरः कालो गच्छति ( एवं अग्गओ जाव सेयंसो ताव दट्ठव्वं ) अयमेव पाठः अग्रतः यावत् श्रेयांसस्तावत् द्रष्टव्यः श्रीअरनिर्वाणाद्वर्षाणां कोटिसहस्रेण श्रीमल्लिनिर्वाणं ततश्च पञ्चषष्टिलक्षचतुरशीतिसहस्रनवशताशीतिवर्षातिक्रमे पुस्तकवाचनादि ॥ (१८७ ॥ १८ ॥
(कुंथुस्स णं अरहओ जाव प्पहीणस्स ) कुन्थुनाथस्य अर्हतः यावत् प्रक्षीणस्य ( एगे चउभागपलिओ मे विइते ) एकः चतुर्थी भागः पत्योपमस्य व्यतिक्रान्तः ( पंचसद्धिं च सयसहस्सा ) पञ्चषष्टिर्लक्षाः ( सेसं जहा मल्लिस्स) शेषं मल्लिनाथवद् ज्ञेयं, श्रीकुन्थुनिर्वाणाद्वर्ष कोटिसहस्र न्यूनपल्योपमचतुर्थभागेन श्रीअरनि
For Private & Personal Use Only"
श्रीजिनानां
पुस्तकलि
खनस्य चान्तराणि
२०
२५
॥१४९॥
२८
www.jainelibrary.org