________________
Jain Education
यावत् सर्वदुःखप्रक्षीणस्य (पंच वाससय सहस्सा इं ) पञ्च वर्षाणां लक्षाः (चउरासीइं वाससहस्साइं ) चतुरशीतिर्वर्षसहस्राणि ( नव य वाससयाई विइकताई ) नव वर्षशतानि च व्यतिक्रान्तानि ( दसमस्स य वाससयस्स) दशमस्य वर्षशतस्य ( अयं असीइमे संवच्छरे काले गच्छइ ) अयं अशीतितमः संवत्सरः कालो गच्छति । श्रीनमिनिर्वाणात् पञ्चभिर्वर्षाणां लक्षैः श्रीनेमिनिर्वाणं, ततश्चतुरशीतिसहस्रनवशताशीतिवर्षातिक्रमे च पुस्तकवाचनादि ॥ (१८४) ॥ २१ ॥ ( मुनिसुव्वयस्स णं अरहओ जाव सव्वदुक्खप्पहीणस्स ) मुनिसुव्रतस्य अर्हतः यावत् सर्वदुःखप्रक्षीणस्य ( इक्कारस वाससयसहस्साइं ) एकादश वर्षाणां लक्षाः (चउरासीइं च वाससहस्साइं ) चतुरशीतिवर्षसहस्राणि ( नव वाससयाई विक्कताई ) नव वर्षशतानि च व्यतिक्रान्तानि (दसमस्स य वाससयस्स ) दशमस्य वर्षशतस्य ( अयं असीहमे संवच्छरे काले गच्छइ ) अयं अशीतितमः संवत्सरः कालो गच्छति, श्रीमुनिसुव्रतनिर्वाणात् षष्ट्या वर्षाणां लक्षैः श्रीनमिनिर्वाणं ततश्च पञ्चलक्षचतुरशीतिसहस्रनवशताशीतिवर्षातिक्रमे पुस्तकवाचनादि, अत्र च मुनिसुव्रतनमिनिर्वाणान्तरस्य नमि निर्वाणपुस्तकवाचनान्तरस्य च मिलने सूत्रोक्तं मानं भवति, एवं सर्वत्र ज्ञेयम् ॥ (१८५) ॥ २० ॥ (मल्लिस णं अरहओ जाव पहीणस्स) मल्लिनाथस्य अर्हतः यावत् प्रक्षीणस्य (पण्णट्ठि वाससय सहस्साइं ) पञ्चषष्टिवर्षाणां लक्षाः ( चउरासीइं च वाससहस्साइं ) चतुरशीतिर्वर्षसहस्राणि ( नव वाससयाईं विइकताइं ) नव वर्षशतानि च व्यतिक्रान्तानि ( दसमस्स य वाससयस्स ) दशमस्य वर्षशतस्य ( अयं असीइमे
tional
For Private & Personal Use Only
श्रीजिनानां पुस्तकलिखनस्य चान्तराणि
५
१०
१४
wwww.jainelibrary.org