________________
कल्प.सुबोव्या०७
श्रीनेमिपु|स्तकान्तरम्
॥१४॥
पक्षः (आसाढसुद्धे) आषाढशुद्धः (तस्स णं आसाढसुद्धस्स अहमीपक्खेणं) तस्य आषाढशुद्धस्य अष्टमीदिवसे (उप्पि उजिंतसेलसिहरंसि) उज्जयन्तनामशैलशिखरस्य उपरि (पंचहिं छत्तीसेहिं अणगारसएहिं सद्धिं ) पञ्चभिः षट्त्रिंशद्युतैः अनगारशतैः (५३६) साई (मासिएणं भत्तेणं आपाणएणं) मासिकेन अनशनेन. अपानकेन-जलरहितेन (चित्तानकखत्तेणं जोगमुवागएणं)चित्रानक्षत्रे चन्द्रयोगं उपागते सति (पुव्वरत्तावरत्तकालसमयंसि) मध्यरात्री (निसजिए कालगए, जाव सव्वदुक्खप्पहीणे) निषण्णः सन् कालगतः यावत् सर्वदुःखप्रक्षीणः॥(१८२)॥ अथ नेमिनिर्वाणात् कियता कालेन पुस्तकलिखनादि जातमित्याह-(अरहओ णं अरिहनेमिस्स) अहंतः अरिष्टनेमेः (कालगयस्स जाव सव्वदुक्खप्पहीणस्स) कालगतस्य यावत् सर्वदुःखप्रक्षीणस्य (चउरासीइं वाससहस्साई) चतुरशीतिवर्षसहस्राणि (विइकंताई) व्यतिक्रान्तानि ( पंचासीइमस्स वाससहसस्स) पञ्चाशीतितमस्य वर्षसहस्रस्यापि (नव वाससयाई विइकंताई) नव वर्षशतानि व्यतिक्रान्तानि (दसमस्स य वाससयस्स ) दशमस्य वर्षशतस्य (अयं असीइमे संवच्छरे काले गच्छइ ) अयं अशीतितमः संवत्सरः कालो गच्छति ॥(१८३०॥ श्रीनेमिनिर्वाणाचतुरशीत्या वर्षसहस्रैः श्रीवीरनिर्वाणमभूत्, श्रीपार्श्वनिर्वाणं तु वर्षाणां त्र्यशीत्या सहस्रैः.सार्दुः सप्तभिश्च शतैरभूदिति खधिया ज्ञेयम् ॥ इति श्रीनेमिचरित्रम् ॥ अतः परं ग्रन्थगौरवभयात् पश्चानुपूा नम्यादीनां अजितान्तानां जिनानां अन्तरकालमानमेवाह-(नमिस्स णं अरहओ कालगयस्स) नमिनाथस्य अर्हतः कालगतस्य (जाव सवदुक्खप्पहीणस्स)
688262686802800rsa
२५
॥१४॥
Jain Education inte
For Private & Personel Use Only
w.jainelibrary.org