SearchBrowseAboutContactDonate
Page Preview
Page 299
Loading...
Download File
Download File
Page Text
________________ श्रीनेमिनः परिवार सू.१७५१८२ षोडश शतानि (१६००) अनुत्तरोपपातिनां, (पन्नरस समणसया सिद्धा) पञ्चदश श्रमणानां शतानि (१५००) सिद्धानि,(तीसं अज्जियासयाई सिद्धाइं)त्रिंशत् आर्याशतानि (३०००) सिद्धानि.॥(१८०) (अरहओ णं अरिहनेमिस्स) अहंतः अरिष्ठनेमेः (दुविहा अंतगडभूमी होत्था) द्विविधा अन्तकृन्मर्यादा अभवत् (तंजहा) तद्यथा (जुगंतगडभूमी य परियायंतगडभूमी य)युगान्तकृमि पर्यायान्तकृद्भूमिश्च (जाव अट्ठ-1 माओ पुरिसजुगाओ जुगंतगडभूमी) अष्टमं पुरुषयुगं-पट्टधरं यावत् युगान्तकृभूमिरासीत् (दुवासपरियाए । अंतमकासी) द्विवर्षपर्याये जाते कोऽपि अन्तर्मकार्षीत् ॥(१८१)। (तेणं कालेणं) तस्मिन् काले (तेणं समएणं) तस्मिन् समये (अरहा अरिट्टनेमी)अर्हन अरिष्टनेमिः (तिनि वाससयाई कुमारवासमझेव सित्ता) त्रीणि वर्षशतानि कुमारावस्थायां स्थित्वा (चउपन्नं राइंदियाई) चतुष्पश्चाशत् अहोरात्रान् (छउमत्थपरियायं पाउणित्ता) छद्मस्थपर्यायं पालयित्वा (देसूणाई सत्त वाससयाई) किञ्चिदूनानि सप्त वर्षशतानि (केवलिपरिआयं पाउणित्ता) केवलिपर्यायं पालयित्वा (पडिपुन्नाइं सत्त वाससथाई) प्रतिपूर्णानि सप्त वर्षशतानि (सामन्नपरिआयं पाउणित्ता) चारित्रपर्यायं पालयित्वा (एगं वाससहस्सं) एक वर्षसहस्रं (सव्वाउअं पालइत्ता) सर्वायुः पालयित्वा (खीणे वेयणिज्जाउयनामगुत्ते) क्षीणेषु सत्सु वेदनीयायुर्नामगोत्रेषु कर्मसु (इमीसे ओसप्पिणीए) अस्यामेव अवसर्पिण्यां (दूसमसुसमाए बहुविइकंताए) दुष्षमसुषमानामके चतुर्थेऽरके बहुव्यतिक्रान्ते सति (जे से गिम्हाणं चउत्थे मासे अहमे पक्खे) योऽसौ उष्णकालस्य चतुर्थो मासः अष्टमः Secretatestossesseen seseseeeeee Jain Education S eal For Private & Personel Use Only w.jainelibrary.org
SR No.600078
Book TitleSubodhikakhya vruttiyutama
Original Sutra AuthorVinayvijay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1923
Total Pages412
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy